經號:   
   (SN.35.144 更新)
相應部35相應144經/外部有因的苦經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!諸色是苦的,為了諸色生起的該因及該,那個也是苦的,比丘們!苦所生成的諸色,將從哪裡有樂的?
  諸聲音……諸氣味……諸味道……諸所觸……諸法是苦的,為了諸法生起的該因及該緣,那個也是苦的,比丘們!苦所生成的諸法,將從哪裡有樂的?
  這樣看的……(中略)他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」
SN.35.144/(11) Bāhiradukkhahetusuttaṃ
   144. “Rūpā, bhikkhave, dukkhā. Yopi hetu, yopi paccayo rūpānaṃ uppādāya, sopi dukkho. Dukkhasambhūtā, bhikkhave, rūpā kuto sukhā bhavissanti! Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā. Yopi hetu, yopi paccayo dhammānaṃ uppādāya, sopi dukkho. Dukkhasambhūtā, bhikkhave, dhammā kuto sukhā bhavissanti! Evaṃ passaṃ …pe… ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Ekādasamaṃ.
漢巴經文比對(莊春江作):