經號:   
   (SN.35.139 更新)
相應部35相應139經/非你們的經第二(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!凡非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。比丘們!而什麼是非你們的?
  比丘們!諸色非你們的,你們要捨斷它們!它們被捨斷,對你們將有利益、安樂。
  諸聲音……諸氣味……諸味道……諸所觸……諸法非你們的,你們要捨斷它們!它們被捨斷,對你們將有利益、安樂。
  比丘們!猶如在這祇樹林中……(中略)。同樣的,比丘們!諸色非你們的,你們要捨斷它們!它們被捨斷,對你們將有利益、安樂。」
SN.35.139/(6) Dutiyanatumhākaṃsuttaṃ
   139. “Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati Kiñca, bhikkhave, na tumhākaṃ? Rūpā, bhikkhave, na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane …pe… evameva kho, bhikkhave, rūpā na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissantī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):