經號:   
   (SN.35.136 更新)
相應部35相應136經/色的快樂經第一(處相應/處篇/修多羅)(莊春江譯)[SA.308]
  「比丘們!天-人們有色的快樂,樂於色,喜於色,比丘們!以色的變易、褪去、滅,天-人們住於苦。
  比丘們!天-人們有聲音的快樂,樂於聲音,喜於聲音,比丘們!以聲音的變易、褪去、滅,天-人們住於苦。有氣味的快樂……有味道的快樂……有所觸的快樂……比丘們!天-人們有法的快樂,樂於法,喜於法,比丘們!以法的變易、褪去、滅,天-人們住於苦。
  比丘們!但如來阿羅漢遍正覺者如實知道諸色的集起、滅沒、樂味過患出離後,沒有色的快樂,不樂於色,不喜於色,比丘們!以色的變易、褪去、滅,如來住於樂
  諸聲音的……諸氣味的……諸味道的……諸所觸的……如實知道諸法的集起、滅沒、樂味、過患、出離後,沒有法的快樂,不樂於法,不喜於法,比丘們!以法的變易、褪去、滅,如來住於樂。」
  世尊說這個,說這個後,善逝大師更進一步說這個:
  「諸色、諸聲音、諸氣味、諸味道,諸所觸與全部的法,
   諸令人滿意的、諸可愛的與諸合意的:只要被稱為『它存在』。
   對包括天的世間,這些確實被認定為樂,
   但這些被滅之處,那個被他們認定為苦。
   被聖者們看作樂:有身的滅,
   這是相反的:與全世間看見者們的。
   凡其他人們說為樂者,聖者們說它為苦,
   凡其他人們說為苦者,聖者們已知道它為樂。
   請你們看難了知的法,在這裡無智者被迷惑,
   對被覆蓋的沒看見者,是闇黑、黑暗。
   但對善的看見者,如被揭開的光明,
   在面前他們不了知:愚人們法的不熟知者。
   從被有貪征服者,從被有貪隨行者
   從到達魔領域者,這個法不容易被正覺。
   除了聖者之外,誰適合能正覺語句呢?
   凡當正確地了知語句後,無般涅槃。」
SN.35.136/(3) Paṭhamarūpārāmasuttaṃ
   136. “Rūpārāmā, bhikkhave, devamanussā rūparatā rūpasammuditā. Rūpavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Saddārāmā, bhikkhave devamanussā saddaratā saddasammuditā. Saddavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Gandhārāmā… rasārāmā… phoṭṭhabbārāmā… dhammārāmā, bhikkhave, devamanussā dhammaratā dhammasammuditā. Dhammavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Tathāgato ca kho, bhikkhave, arahaṃ sammāsambuddho rūpānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ viditvā na rūpārāmo na rūparato na rūpasammudito. Rūpavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati. Saddānaṃ… gandhānaṃ… rasānaṃ… phoṭṭhabbānaṃ… dhammānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo, na dhammarato, na dhammasammudito. Dhammavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati”. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;
   Iṭṭhā kantā manāpā ca, yāvatatthīti vuccati.
   “Sadevakassa lokassa, ete vo sukhasammatā;
   Yattha cete nirujjhanti, taṃ tesaṃ dukkhasammataṃ.
   “Sukhaṃ diṭṭhamariyebhi, sakkāyassa nirodhanaṃ;
   Paccanīkamidaṃ hoti, sabbalokena passataṃ.
   “Yaṃ pare sukhato āhu, tadariyā āhu dukkhato;
   Yaṃ pare dukkhato āhu, tadariyā sukhato vidū.
   “Passa dhammaṃ durājānaṃ, sammūḷhettha aviddasu;
   Nivutānaṃ tamo hoti, andhakāro apassataṃ.
   “Satañca vivaṭaṃ hoti, āloko passatāmi;
   Santike na vijānanti, maggā dhammassa akovidā.
   “Bhavarāgaparetebhi bhavarāgānusārībhi.
   Māradheyyānupannehi, nāyaṃ dhammo susambudho.
   “Ko nu aññatra mariyebhi, padaṃ sambuddhumarahati;
   Yaṃ padaṃ sammadaññāya, parinibbanti anāsavā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「從被有貪隨行者」(bhavarāgānusārībhi),菩提比丘長老英譯為「沿存在之流流動者」(who flow along in the stream of existence)。「有」(bhava),即十二緣起的「有」。