經號:   
   (SN.35.109 更新)
相應部35相應109經/會被結縛經(處相應/處篇/修多羅)(莊春江譯)[SA.239]
  「比丘們!我將教導會被結縛的諸法與結,你們要聽它!
  比丘們!而什麼是會被結縛的諸法?而什麼是結呢?
  比丘們!眼是會被結縛的法;凡在那裡有意欲貪者,在那裡有結。……(中略)舌是會被結縛的法……(中略)意是會被結縛的法;凡在那裡有意欲貪者,在那裡有結。
  比丘們!這些被稱為會被結縛的法,這個是結。」[≃SN.22.120, SN.35.122]
SN.35.109/(6). Saṃyojaniyasuttaṃ
   109. “Saṃyojaniye ca, bhikkhave, dhamme desessāmi saṃyojanañca. Taṃ suṇātha. Katame ca, bhikkhave, saṃyojaniyā dhammā, katamañca saṃyojanaṃ? Cakkhuṃ, bhikkhave, saṃyojaniyo dhammo. Yo tattha chandarāgo, taṃ tattha saṃyojanaṃ …pe… jivhā saṃyojaniyo dhammo …pe… mano saṃyojaniyo dhammo. Yo tattha chandarāgo, taṃ tattha saṃyojanaṃ. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā, idaṃ saṃyojanan”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):