經號:   
   (SN.35.107 更新)
相應部35相應107經/世間的集起經(處相應/處篇/修多羅)(莊春江譯)[SA.233]
  「比丘們!我將教導世間的集起與滅沒,你們要聽它!
  比丘們!而什麼是世間的集起?緣於眼與諸色眼識生起,三者的會合有觸,以觸為緣有受(而受存在),以受為緣有渴愛,以渴愛為緣有取,以取為緣有有,以有為緣有生,以生為緣老、死、愁、悲、苦、憂、絕望生成,比丘們!這是世間的集起。……(中略)
  緣於舌與諸味道後舌識生起……(中略)緣於意與諸法生起意識,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,以渴愛為緣有取,以取為緣有有,以有為緣有生,以生為緣老、死、愁、悲、苦、憂、絕望生成,比丘們!這是世間的集起。
  比丘們!而什麼是世間的滅沒?緣於眼與諸色眼識生起,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的無餘褪去與滅有取(而取滅存在),以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的滅,比丘們!這是世間的滅沒。……(中略)緣於舌與諸味道生起……(中略)緣於意與諸法生起意識,三者的會合為觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的無餘褪去與滅有取滅……(中略)這樣是這整個苦蘊的滅,比丘們!這是世間的滅沒。」[SN.12.41]
SN.35.107/(4). Lokasamudayasuttaṃ
   107. “Lokassa, bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho, bhikkhave, lokassa samudayo …pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho, bhikkhave, lokassa samudayo.
   “Katamo ca, bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, lokassa atthaṅgamo …pe… jivhañca paṭicca rase ca uppajjati …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, lokassa atthaṅgamo”ti. Catutthaṃ.
漢巴經文比對(莊春江作):