經號:   
   (SN.35.100 更新)
相應部35相應100經/獨坐經(處相應/處篇/修多羅)(莊春江譯)[SA.206]
  「比丘們!你們要在獨坐上來到努力,比丘們!獨坐的比丘如實知道。如實知道什麼?
  如實知道『眼是無常的』,如實知道『諸色是無常的』,如實知道『眼識是無常的』,如實知道『眼觸是無常的』,如實知道『又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的』。……(中略)如實知道『又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的』。
  比丘們!你們在獨坐上來到努力,比丘們!獨坐的比丘如實知道。」
SN.35.100/(7). Paṭisallānasuttaṃ
   100. “Paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Cakkhu aniccan’ti yathābhūtaṃ pajānāti; ‘rūpā aniccā’ti yathābhūtaṃ pajānāti; ‘cakkhuviññāṇaṃ aniccan’ti yathābhūtaṃ pajānāti; ‘cakkhusamphasso anicco’ti yathābhūtaṃ pajānāti. ‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccan’ti yathābhūtaṃ pajānāti …pe… ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampmppi aniccan’ti yathābhūtaṃ pajānāti. Paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānātī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):
  「如實知顯現(SA.206);如實顯現(SA.207,SA.367,SA.368)」,南傳作「如實知道」(yathābhūtaṃ pajānāti),菩提比丘長老英譯為「如他們真實地理解事情」(understands things as they really are),SN.35.160也作「如實明瞭」(yathābhūtaṃ okkhāyati),菩提比丘長老英譯為「如他們真實的對他變得明顯」(become manifest to him as they really are)。