經號:   
   (SN.35.89 更新)
相應部35相應89經/婆醯雅經(處相應/處篇/修多羅)(莊春江譯)
  那時,尊者婆醯雅去見世尊……(中略)。
  在一旁坐下的尊者婆醯雅對世尊說這個:
  「大德!請世尊為我簡要地教導法,凡我聽聞世尊的法後,會住於單獨的、隱離的、不放逸的、熱心的、自我努力的,那就好了!」
  「婆醯雅!你怎麼想它:眼是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,適合認為它:『這是我的我是這個這是我的真我。』嗎?」
  「大德!這確實不是。」
  「諸色是常的,或是無常的?」
  「無常的,大德!」……(中略)眼識……(中略)眼觸……(中略)「又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,適合認為它:『這是我的我是這個,這是我的真我。』嗎?」
  「大德!這確實不是。」
  「婆醯雅!這樣看的有聽聞的聖弟子在眼上,也在諸色上厭,也在眼識上厭,也在眼觸上厭……(中略)又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,在那個上也厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」
  那時,尊者婆醯雅歡喜、隨喜世尊所說後,從座位起來、向世尊問訊作右繞後離開。
  那時,住於單獨的、隱離的、不放逸的、熱心的、自我努力的尊者婆醯雅不久就以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾,他證知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」然後尊者婆醯雅成為眾阿羅漢之一。
SN.35.89/(6). Bāhiyasuttaṃ
   89. Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho āyasmā bāhiyo bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
   “Taṃ kiṃ maññasi, bāhiya, cakkhu niccaṃ vā aniccaṃ vā”ti?
   “Aniccaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
   “Dukkhaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti?
   “No hetaṃ, bhante”.
   “Rūpā niccā vā aniccā vā”ti?
   “Aniccā, bhante …”pe… cakkhuviññāṇaṃ …pe… cakkhusamphasso …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā”ti?
   “Aniccaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
   “Dukkhaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti?
   “No hetaṃ, bhante”.
   “Evaṃ passaṃ, bāhiya, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.
   Atha kho āyasmā bāhiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca panāyasmā bāhiyo arahataṃ ahosīti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):