經號:   
   (SN.35.81 更新)
相應部35相應81經/眾多比丘(處相應/處篇/修多羅)(莊春江譯)
  那時,眾多比丘去見世尊……(中略)在一旁坐下的那些比丘對世尊說這個:
  「大德!這裡,其他外道遊行者們這麼問我們:『道友們!為了什麼目的在沙門喬達摩處梵行被住?』
  大德!被這麼問時,我們這麼回答那些其他外道遊行者:『道友們!為了苦的遍知在世尊處梵行被住。』
  大德!被這麼問時,當這麼回答時,是否我們就是世尊的所說之說者,而且不會以不實的誹謗世尊,以及會法隨法地回答,而任何如法的種種說不會來到應該被呵責處?」
  「比丘們!當被這麼問,你們這麼回答時,確實就是我的所說之說,不以不實的誹謗我,法、隨法地解說,而任何如法的種種說不來到應該被呵責處,比丘們!因為,為了苦的遍知之目的在我這裡(處)梵行被住。
  比丘們!如果其他外道遊行者們再這麼問你們:『道友們!那麼,哪個是苦的,為了那個的遍知在沙門喬達摩處梵行被住?』
  比丘們!被這麼問時,你們應該這麼回答那些其他外道遊行者:『道友們!眼是苦的,為了那個的遍知在世尊處梵行被住;諸色……(中略)又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,那個也是苦的,為了那個的遍知在世尊處梵行被住……(中略)意是苦的……(中略)又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那個也是苦的,為了那個的遍知在世尊處梵行被住,道友們!為了遍知這個苦在世尊處梵行被住。』比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者。」[≃SN.35.152]
SN.35.81/(8). Sambahulabhikkhusuttaṃ
   81. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – “idha no, bhante, aññatitthiyā paribbājakā amhe evaṃ pucchanti– ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākaroma– ‘dukkhassa kho, āvuso, pariññatthaṃ bhagavati brahmacariyaṃ vussatī’ti. Kacci mayaṃ, bhante, evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṃ abhūtena abbhācikkhāma, dhammassa cānudhammaṃ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti?
   “Taggha tumhe, bhikkhave, evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva me hotha, na ca maṃ abhūtena abbhācikkhatha, dhammassa cānudhammaṃ byākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Dukkhassa hi, bhikkhave, pariññatthaṃ mayi brahmacariyaṃ vussati. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘katamaṃ pana taṃ, āvuso, dukkhaṃ, yassa pariññāya samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ‘cakkhu kho, āvuso, dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Rūpā …pe… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ. Tassa pariññāya bhagavati brahmacariyaṃ vussati …pe… mano dukkho …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ. Tassa pariññāya bhagavati brahmacariyaṃ vussati. Idaṃ kho taṃ, āvuso, dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussatī’ti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):