經號:   
   (SN.35.65 更新)
相應部35相應65經/三彌提問魔經第一(處相應/處篇/修多羅)(莊春江譯)[SA.230]
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  那時,尊者三彌提去見世尊……(中略)對世尊說這個:
  「大德!被稱為『魔、魔』,大德!什麼情形會有魔或魔的名字(安立)?」
  「三彌提!在有眼,有諸色,有眼識,有能被眼識識知諸法之處,在那裡有魔或魔的名字;在有耳,有諸聲音,有耳識,有能被耳識識知諸法之處,在那裡有魔或魔的名字;在有鼻,有諸氣味,有鼻識,有能被鼻識識知諸法之處,在那裡有魔或魔的名字;在有舌,有諸味道,有舌識,有能被舌識識知諸法之處,在那裡有魔或魔的名字;在有身,有諸所觸,有身識,有能被身識識知諸法之處,在那裡有魔或魔的名字;在有意,有諸法,有意識,有能被意識識知諸法之處,在那裡有魔或魔的名字。
  三彌提!在沒有眼,沒有諸色,沒有眼識,沒有能被眼識識知諸法之處,在那裡沒有魔或魔的名字;沒有耳……(中略)沒有鼻……(中略)沒有舌,沒有諸味道,沒有舌識,沒有能被舌識所識之法的地方,就沒有魔或魔的名字;沒有身……(中略)在沒有意,沒有諸法,沒有意識,沒有能被意識識知諸法之處,在那裡沒有魔或魔的名字。」
SN.35.65/(3). Paṭhamasamiddhimārapañhāsuttaṃ
   65. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā samiddhi yena bhagavā …pe… bhagavantaṃ etadavoca– “‘māro, māro’ti, bhante, vuccati. Kittāvatā nu kho, bhante, māro vā assa mārapaññatti vā”ti?
   “Yattha kho, samiddhi, atthi cakkhu, atthi rūpā, atthi cakkhuviññāṇaṃ atthi cakkhuviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi sotaṃ, atthi saddā, atthi sotaviññāṇaṃ, atthi sotaviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi ghānaṃ, atthi gandhā, atthi ghānaviññāṇaṃ, atthi ghānaviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi jivhā, atthi rasā, atthi jivhāviññāṇaṃ, atthi jivhāviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi kāyo, atthi phoṭṭhabbā, atthi kāyaviññāṇaṃ, atthi kāyaviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi mano, atthi dhammā, atthi manoviññāṇaṃ, atthi manoviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā.
   “Yattha ca kho, samiddhi, natthi cakkhu, natthi rūpā, natthi cakkhuviññāṇaṃ, natthi cakkhuviññāṇaviññātabbā dhammā, natthi tattha māro vā mārapaññatti vā. Natthi sotaṃ …pe… natthi ghānaṃ …pe… natthi jivhā, natthi rasā, natthi jivhāviññāṇaṃ, natthi jivhāviññāṇaviññātabbā dhammā, natthi tattha māro vā mārapaññatti vā. Natthi kāyo …pe…. Natthi mano, natthi dhammā, natthi manoviññāṇaṃ, natthi manoviññāṇaviññātabbā dhammā, natthi tattha māro vā mārapaññatti vā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):