經號:   
   (SN.35.11 更新)
相應部35相應11經/外部的過去未來苦經(處相應/處篇/修多羅)(莊春江譯)[SA.208, SA.333]
  「比丘們!過去、未來諸色是苦的,更不用說現在!
  比丘們!這樣看的有聽聞的聖弟子在過去諸色上是無期待者,在未來諸色上不歡喜,對現在諸色是為了離貪滅的行者。……(中略)。」
SN.35.11/(11). Bāhiradukkhātītānāgatasuttaṃ
   11. “Rūpā, bhikkhave, dukkhā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti …pe. . Ekādasamaṃ.
漢巴經文比對(莊春江作):