經號:   
   (SN.35.5 更新)
相應部35相應5經/外部苦經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!諸色是苦的,凡是苦的,那是無我,凡是無我,那個:『這不是我的我不是這個這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
  諸聲音……諸氣味……諸味道……諸所觸……諸法是苦的,凡是苦的,那是無我,凡是無我,那個:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
SN.35.5/(5). Bāhiradukkhasuttaṃ
   5. “Rūpā bhikkhave, dukkhā. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):