經號:   
   (SN.28.10 更新)
相應部28相應10經/淨臉經(舍利弗相應/蘊篇/弟子記說)(莊春江譯)[SA.500]
  有一次尊者舍利弗住在王舍城栗鼠飼養處的竹林中。
  那時,尊者舍利弗午前時穿衣、拿起衣鉢後,為了托鉢進入王舍城。
  在王舍城為了托鉢次第地行走後,靠著某個牆下受用施食
  那時,女遊行者淨臉去見尊者舍利弗。抵達後,對尊者舍利弗說這個:
  「沙門!是否你臉向下吃呢?」
  「姊妹!我不臉向下吃。」
  「沙門!那樣的話,是否你臉向上吃呢?」
  「姊妹!我不臉向上吃。」
  「沙門!那樣的話,是否你臉向四方吃呢?」
  「姊妹!我不臉向四方吃。」
  「沙門!那樣的話,是否你臉向四方的中間方吃呢?」
  「姊妹!我不臉向四方的中間方吃。」
  「當被像這樣問:『沙門!是否你臉向下吃呢?』你說:『姊妹!我不臉向下吃。』當被像這樣問:『沙門!那樣的話,是否你臉向上吃呢?』你說:『姊妹!我不臉向上吃。』當被像這樣問:『沙門!那樣的話,是否你臉向四方吃呢?』你說:『姊妹!我不臉向四方吃。』當被像這樣問:『沙門!那樣的話,是否你臉向四方的中間方吃呢?』你說:『姊妹!我不臉向四方的中間方吃。』沙門!那樣的話你如何吃?」
  「姊妹!凡任何沙門或婆羅門以宅地明的畜生明邪命謀生者,姊妹!這些沙門婆羅門被稱為『臉向下吃』。
  姊妹!凡任何沙門或婆羅門以占星術的畜生明邪命謀生者,姊妹!這些沙門婆羅門被稱為『臉向上吃』。
  姊妹!凡任何沙門或婆羅門以遣使行走的實行邪命謀生者,姊妹!這些沙門婆羅門被稱為『臉向四方吃』。
  姊妹!凡任何沙門或婆羅門以手足占相的畜生明邪命謀生者,姊妹!這些沙門婆羅門被稱為『臉向四方的中間方吃』。
  姊妹!那個我不以宅地明的畜生明邪命謀生;不以占星術的畜生明邪命謀生;不以遣使行走的實行邪命謀生;不以手足占相的畜生明邪命謀生,我依法遍求施食,依法遍求施食後,我吃。」
  那時,女遊行者淨臉去王舍城後,從街道到街道;從十字路口到十字路口這麼告知:
  「釋迦之徒的沙門們吃如法的食物,釋迦之徒的沙門們吃無過失的食物,請你們對釋迦之徒的沙門們施與食物。」
  舍利弗相應完成,其攝頌
  「離而生、無尋,喜、第四則平靜,
   空連同識,無所有、非非想,
   滅為第九說,以及第十則淨臉。」
SN.28.10. Sūcimukhīsuttaṃ
   341. Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caritvā taṃ piṇḍapātaṃ aññataraṃ kuṭṭamūlaṃ nissāya paribhuñjati. Atha kho sūcimukhī paribbājikā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca
   “Kiṃ nu kho, samaṇa, adhomukho bhuñjasī”ti? “Na khvāhaṃ, bhagini, adhomukho bhuñjāmī”ti. “Tena hi, samaṇa, ubbhamukho bhuñjasī”ti? “Na khvāhaṃ, bhagini, ubbhamukho bhuñjāmī”ti. “Tena hi, samaṇa, disāmukho bhuñjasī”ti? “Na khvāhaṃ, bhagini, disāmukho bhuñjāmī”ti. “Tena hi, samaṇa, vidisāmukho bhuñjasī”ti? “Na khvāhaṃ, bhagini, vidisāmukho bhuñjāmī”ti.
   “‘Kiṃ nu, samaṇa, adhomukho bhuñjasī’ti iti puṭṭho samāno ‘na khvāhaṃ, bhagini, adhomukho bhuñjāmī’ti vadesi. ‘Tena hi, samaṇa, ubbhamukho bhuñjasī’ti iti puṭṭho samāno ‘na khvāhaṃ, bhagini, ubbhamukho bhuñjāmī’ti vadesi. ‘Tena hi, samaṇa, disāmukho bhuñjasī’ti iti puṭṭho samāno ‘na khvāhaṃ, bhagini, disāmukho bhuñjāmī’ti vadesi. ‘Tena hi, samaṇa, vidisāmukho bhuñjasī’ti iti puṭṭho samāno ‘na khvāhaṃ, bhagini, vidisāmukho bhuñjāmī’ti vadesi”.
   “Kathañcarahi samaṇa, bhuñjasī”ti? “Ye hi keci, bhagini, samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘adhomukhā bhuñjantī’ti. Ye hi keci, bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘ubbhamukhā bhuñjantī’ti. Ye hi keci, bhagini, samaṇabrāhmaṇā dūteyyapahiṇagamanānuyogāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘disāmukhā bhuñjantī’ti. Ye hi keci, bhagini, samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘vidisāmukhā bhuñjantī’”ti.
   “So khvāhaṃ, bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na dūteyyapahiṇagamanānuyogāya micchājīvena jīvikaṃ kappemi, na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Dhammena bhikkhaṃ pariyesāmi; dhammena bhikkhaṃ pariyesitvā bhuñjāmī”ti.
   Atha kho sūcimukhī paribbājikā rājagahe rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamārocesi– “dhammikaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti; anavajjaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti. Detha samaṇānaṃ sakyaputtiyānaṃ piṇḍan”ti. Dasamaṃ.
   Sāriputtasaṃyuttaṃ samattaṃ.
   Tassuddānaṃ–
   Vivekajaṃ avitakkaṃ, pīti upekkhā catutthakaṃ;
   Ākāsañceva viññāṇaṃ, ākiñcaṃ nevasaññinā.
   Nirodho navamo vutto, dasamaṃ sūcimukhī cāti.
漢巴經文比對(莊春江作):
  「淨臉」(sūcimukhī, sucimukhī),為女外道出家尼的名字,菩提比丘長老說,其意思是「淨臉」(Pure Face),按:「mukha」指「嘴」,也指「臉」。
  「方口食(SA.500)」,南傳作「臉向四方吃」(disāmukho bhuñjasī),菩提比丘長老英譯為「朝[四]方位吃」(eat facing the [four] quarters)。
  「為他使命(SA.500)」,南傳作「遣使行走的實行」(dūteyyapahiṇagamanānuyogāya),菩提比丘長老英譯為「以承擔差事與帶信息」(by undertaking to go on errands and run messages)。