經號:   
   (SN.26.8 更新)
相應部26相應8經/渴愛經(生相應/蘊篇/如來記說)(莊春江譯)[SA.899]
  起源於舍衛城。
  「比丘們!凡色之渴愛的生起、存續……(中略)老死的顯現。……(中略)凡法之渴愛的生起、存續、生出、顯現,這是苦的生起、諸病的存續、老死的顯現。
  比丘們!而凡色之渴愛的滅……(中略)老死的滅沒。……(中略)凡法之渴愛的、平息、滅沒,這是苦的滅、諸病的平息、老死的滅沒。」
SN.26.8. Taṇhāsuttaṃ
   319. Sāvatthinidānaṃ “Yo kho, bhikkhave, rūpataṇhāya uppādo ṭhiti …pe… jarāmaraṇassa pātubhāvo …pe… yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpataṇhāya nirodho …pe… jarāmaraṇassa atthaṅgamo …pe… yo dhammataṇhāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):