經號:   
   (SN.24.3 更新)
相應部24相應3經/彼-我經(見相應/蘊篇/弟子記說)(莊春江譯)[SA.152]
  起源於舍衛城。
  「比丘們!在有什麼時,執取什麼後,執著什麼後,這樣的見生起:『彼是我者彼即是世間,那個我死後將成為常的、堅固的、常恆的、不變易法。』呢?」
  「大德!我們的法以世尊為根本……(中略)。」
  「比丘們!在有色時,執取色後,執著色後,這樣的見生起:『彼是我者彼即是世間,那個我死後將成為常的、堅固的、常恆的、不變易法。』
  在有受時……(中略)在有想時……在有諸行時……在有識時,執取識後,執著識後,這樣的見生起:『彼是我者彼即是世間,那個我死後將成為常的、堅固的、常恆的、不變易法。』
  比丘們!你們怎麼想它:色是常的,或是無常的?」
  「無常的,大德!」……
  「……(中略)是否不執取它後,這樣的見會生起:『彼是我者……(中略)不變易法。』呢?」
  「大德!這確實不是。」
  「受……想……諸行……識是常的,或是無常的?」
  「無常的,大德!」……
  「……(中略)是否不執取它後,這樣的見會生起:『彼是我者……(中略)不變易法。』呢?」
  「大德!這確實不是。」
  「凡這個所見、所聞、所覺、所識、所得、所遍求、被意所隨行都是常的,或是無常的?」
  「無常的,大德!」……
  「……(中略)是否不執取它後,這樣的見會生起:『彼是我者彼即是世間,那個我死後將成為常的、堅固的、常恆的、不變易法。』呢?」
  「大德!這確實不是。」
  「比丘們!當聖弟子在這些地方捨斷懷疑,捨斷苦的懷疑……(中略)捨斷導向苦滅道跡的懷疑,比丘們!這位聖弟子被稱為入流者、不墮惡趣法者、決定者正覺為彼岸者。」[SN.22.152]
SN.24.3/(3). So-attāsuttaṃ
   208. Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’”ti? Bhagavaṃmūlakā no, bhante, dhammā …pe….
   “Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’ti Vedanāya sati …pe… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’”ti.
   “Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ bhante …”pe… api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘so attā …pe… avipariṇāmadhammo’ti? “No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ bhante …pe… api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘so attā …pe… avipariṇāmadhammo’”ti? “No hetaṃ, bhante”. “Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …pe… api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’”ti? “No hetaṃ, bhante”.
   “Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti …pe… dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti– ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):