經號:   
   (SN.23.12 更新)
相應部23相應12經/魔法經(羅陀相應/蘊篇/弟子記說)(莊春江譯)[SA.121]
  起源於舍衛城。
  在一旁坐下的尊者羅陀對世尊說這個:
  「大德!被稱為『魔法、魔法』,大德!什麼是魔法?」
  「羅陀!色是魔法,受是魔法,想是魔法,諸行是魔法,識是魔法。
  這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
SN.23.12/(2). Māradhammasuttaṃ
   171. Sāvatthinidānaṃ Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca– “‘māradhammo, māradhammo’ti, bhante, vuccati. Katamo nu kho, bhante, māradhammo”ti? “Rūpaṃ kho, rādha, māradhammo, vedanā māradhammo, saññā māradhammo, saṅkhārā māradhammo, viññāṇaṃ māradhammo. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
  「死法(SA.121)」,南傳作「魔法」(māradhammo,另譯為「死神法」),菩提比丘長老英譯為「屬於魔者」(subject to māra)。按:《顯揚真義》以「死法」(maraṇadhammo)解說。