經號:   
   (SN.22.159 更新)
相應部22相應159經/阿難經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  那時,尊者阿難去見世尊。抵達後……(中略)對世尊說這個:
  「大德!請世尊為我簡要地教導法,凡我聽聞世尊的法後,會住於單獨的、隱離的、不放逸的、熱心的、自我努力的,那就好了!」
  「阿難!你怎麼想它:色是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「那麼,凡為無常的、苦的、變易法,適合認為它:『這是我的我是這個這是我的真我。』嗎?」
  「大德!這確實不是。」
  「受……想……諸行……識是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「那麼,凡為無常的、苦的、變易法,適合認為它:『這是我的我是這個,這是我的真我。』嗎?」
  「大德!這確實不是。」
  「這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
  見品第十五,其攝頌
  「自身內的、這是我的,彼-我、我的不會存在,
   邪、有身、我隨[見],二則執持、阿難。」
  後五十則終了。
  那個後五十則的品之攝頌:
  「邊、說法者、無明,熱灰燼、見為第五,
   三個五十說,被稱為『集篇』。」
  蘊相應完成。
SN.22.159/(10). Ānandasuttaṃ
   159. Sāvatthinidānaṃ Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
   “Taṃ kiṃ maññasi, ānanda, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Dasamaṃ.
   Diṭṭhivaggo pañcadasamo.
   Tassuddānaṃ–
   Ajjhattikaṃ etaṃmama, so-attā nocamesiyā;
   Micchāsakkāyattānu dve, abhinivesā ānandenāti.
   Uparipaṇṇāsako samatto.
   Tassa uparipaṇṇāsakassa vagguddānaṃ–
   Anto dhammakathikā vijjā, kukkuḷaṃ diṭṭhipañcamaṃ;
   Tatiyo paṇṇāsako vutto, nipātoti pavuccatīti.
   Khandhasaṃyuttaṃ samattaṃ.
漢巴經文比對(莊春江作):