經號:   
   (SN.22.146 更新)
相應部22相應146經/多厭經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.48]
  起源於舍衛城。
  「比丘們!這是從信出家善男子隨法:凡在色上應該住於多厭,在受上……(中略)在想上……在諸行上……在識上應該住於多
  凡在色上住於多厭者;在受上……在想上……在諸行上……在識上住於多厭者遍知色……受……想……諸行……遍知識,那位遍知色者、遍知受者、遍知想者、遍知諸行者、遍知識者從色被釋放、從受被釋放、從想被釋放、從諸行被釋放,從識被釋放,從生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『從苦被釋放。』」[SN.22.39]
SN.22.146/(11). Nibbidābahulasuttaṃ
   146. Sāvatthinidānaṃ. “Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti– yaṃ rūpe nibbidābahulo vihareyya. Vedanāya …pe… saññāya… saṅkhāresu… viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya… saññāya… saṅkhāresu… viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti; so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī”ti. Ekādasamaṃ.
漢巴經文比對(莊春江作):
  「多修厭(SA.48)」,南傳作「應該住於多厭」(nibbidābahulo vihareyya),菩提比丘長老英譯為「他應該住熱中厭惡」(he should dwell engrossed in revulsion)。按:《顯揚真義》以「成為多渴望的後」解說(ukkaṇṭhanabahulo hutvā)。