經號:   
   (SN.22.139 更新)
相應部22相應139經/無常經第三(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!凡是無常的,在那裡,意欲貪應該被你們捨斷。比丘們!而什麼是無常的呢?比丘們!色是無常的,在那裡,意欲貪應該被你們捨斷;受是無常的……想……諸行……識是無常的,在那裡,意欲貪應該被你們捨斷。比丘們!凡是無常的,在那裡,意欲貪應該被你們捨斷。」
SN.22.139/(4). Tatiya-aniccasuttaṃ
   139. Sāvatthinidānaṃ. “Yaṃ, bhikkhave, aniccaṃ; tatra vo chandarāgo pahātabbo Kiñca, bhikkhave, aniccaṃ? Rūpaṃ, bhikkhave, aniccaṃ, tatra vo chandarāgo pahātabbo. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra vo chandarāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ; tatra vo chandarāgo pahātabbo”ti. Catutthaṃ.
漢巴經文比對(莊春江作):