SN.22.118/(6). Paripucchitasuttaṃ
118. Sāvatthinidānaṃ. “Taṃ kiṃ maññatha, bhikkhave, rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassathā”ti? “No hetaṃ, bhante”. “Sādhu, bhikkhave! Rūpaṃ, bhikkhave, ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. “Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassathā”ti? “No hetaṃ, bhante”. “Sādhu, bhikkhave! Viññāṇaṃ, bhikkhave, ‘netaṃ mama, nesohamasmi na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ …pe… evaṃ passaṃ …pe… kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Chaṭṭhaṃ.