經號:   
   (SN.22.103 更新)
11.邊品
相應部22相應103經/邊經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.70]
  起源於舍衛城。
  「比丘們!有這四個,哪四個?有身邊、有身的邊、有身的邊、導向有身的滅道跡邊。
  比丘們!而什麼是有身邊?『五取蘊』應該被回答。哪五個?即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊,比丘們!這被稱為有身邊。
  比丘們!而什麼是有身的集邊?凡這個導致再有的、與歡喜及貪俱行的、到處歡喜的渴愛,即:欲的渴愛、有的渴愛、無有的渴愛,比丘們!這被稱為有身的集邊。
  比丘們!而什麼是有身的滅邊?凡正是那個渴愛的無餘褪去與滅、捨棄、斷念、解脫、無阿賴耶,比丘們!這被稱為有身的滅邊。
  比丘們!而什麼是導向有身的滅道跡邊?就是這八支聖道,即:正見、正志、正語、正業、正命、正精進、正念、正定,比丘們!這被稱為導向有身的滅道跡邊。
  比丘們!這是四個邊。」[≃SN.22.22]
11. Antavaggo
SN.22.103/(1). Antasuttaṃ
   103. Sāvatthinidānaṃ “Cattārome, bhikkhave, antā. Katame cattāro? Sakkāyanto sakkāyasamudayanto, sakkāyanirodhanto, sakkāyanirodhagāmini-ppaṭipadanto. Katamo ca, bhikkhave, sakkāyanto? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ– rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho– ayaṃ vuccati, bhikkhave, sakkāyanto”.
   “Katamo ca, bhikkhave, sakkāyasamudayanto? Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ– kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ayaṃ vuccati, bhikkhave, sakkāyasamudayanto.
   “Katamo ca, bhikkhave, sakkāyanirodhanto? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo– ayaṃ vuccati, bhikkhave, sakkāyanirodhanto.
   “Katamo ca, bhikkhave, sakkāyanirodhagāminippaṭipadanto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ– sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminippaṭipadanto Ime kho, bhikkhave, cattāro antā”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「邊」(anta,另譯作「極端;極限;目的」),菩提比丘長老英譯為「部分」(portion)。