經號:   
   (SN.22.92 更新)
相應部22相應92經/羅侯羅經第二(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  在一旁坐下的尊者羅侯羅對世尊說這個:
  「大德!當怎樣知、怎樣見時,在這有識之身與一切外部諸相上離我作我所作、慢而心超越慢類成為寂靜者、善解脫者呢?」
  「羅侯羅!凡任何色:過去、未來、現在,或內、或外……(中略)或凡在遠處、在近處,所有色:『這不是我的我不是這個這不是我的真我。』以正確之慧這樣如實看見這個後,不執取後成為解脫者。
  凡任何受……(中略)凡任何想……凡任何諸行……凡任何識:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有識:『這不是我的,我不是這個,這不是我的真我。』以正確之慧這樣如實看見這個後,不執取後成為解脫者。
  羅侯羅!當這樣知、這樣見時,在這有識之身與一切外部諸相上離我作、我所作、慢而心超越慢類成為寂靜者、善解脫者。」[SN.18.22]
  上座品第九,其攝頌
  「阿難、低舍、焰摩迦,阿奴羅度、跋迦梨,
   阿說示、差摩、闡陀,羅侯羅二則在後。」
SN.22.92/(10). Dutiyarāhulasuttaṃ
   92. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca– “kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimuttan”ti? “Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā …pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Evaṃ kho, rāhula jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttan”ti. Dasamaṃ.
   Theravaggo navamo.
   Tassuddānaṃ–
   Ānando tisso yamako, anurādho ca vakkali;
   Assaji khemako channo, rāhulā apare duve.
漢巴經文比對(莊春江作):