經號:   
   (SN.22.87 更新)
相應部22相應87經/跋迦梨經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.1265, AA.26.10]
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  當時,生病的、受苦的、重病的尊者跋迦梨住在陶匠住處。
  那時,尊者跋迦梨召喚看護們:
  「來!學友們!你們去見世尊。抵達後,請你們以我的名義以頭禮拜世尊的足:『大德!跋迦梨比丘是生病者、受苦者、重病者,他以頭禮拜世尊的足。』以及請你們這麼說:『大德!請世尊出自憐愍,去見跋迦梨比丘,那就好了!』」
  「是的,學友!」那些比丘回答尊者跋迦梨後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:「大德!跋迦梨比丘是生病者、受苦者、重病者,他以頭禮拜世尊的足,以及他這麼說:『大德!請世尊出自憐愍,去見跋迦梨比丘,那就好了!』」
  世尊以沈默狀態同意。
  那時,世尊穿衣、拿起衣鉢後,去見尊者跋迦梨。
  尊者跋迦梨看見正從遠處到來的世尊。看見後,在臥床上移動
  那時,世尊對尊者跋迦梨說這個:
  「夠了,跋迦梨!你不要在臥床上移動,有這些設置的座位,我將坐在那裡。」
  世尊在設置的座位坐下。坐下後,世尊對尊者跋迦梨說這個:
  「跋迦梨!是否能被你忍受?是否能被[你]維持生活?是否苦的感受減退、不增進,減退的結局被知道,非增進?」
  「大德!不能被我忍受,不能被[我]維持,我強烈苦的感受增進、不減退,增進的結局被知道,非減退。」
  「跋迦梨!是否你沒有任何後悔?沒有任何悔憾?」
  「大德!我當然有不少的後悔,不少的悔憾。」
  「跋迦梨!那麼,是否自己從戒不責備你?」
  「大德!自己從戒不責備我。」
  「跋迦梨!如果自己從戒不責備你,那麼,你有什麼後悔與什麼悔憾呢?」
  「大德!我長久地想要去見世尊,但在我的身體上沒有我能去見世尊那個程度的力氣。」
  「夠了,跋迦梨!以見這腐臭之身對你如何呢?跋迦梨!凡見法者他見我;凡見我者他見法,跋迦梨!因為,見法者見我;見我者見法。
  跋迦梨!你怎麼想它:色是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「那麼,凡為無常的、苦的、變易法,適合認為它:『這是我的我是這個這是我的真我。』嗎?」
  「大德!這確實不是。」
  「受……想……諸行……識是常的,或是無常的?」
  「無常的,大德!」……(中略)
  「……『……這是我的真我。』嗎?」
  「大德!這確實不是。」
  「……因此,在這裡,這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
  那時,世尊以這個教誡教誡尊者跋迦梨後,從座位起來後,離開去耆闍崛山
  那時,當世尊離開不久,尊者跋迦梨召喚看護們:
  「來!學友們!使我登上臥床後,去仙吞山坡的黑岩處。像我這樣的,怎麼會想應該被死在住家中呢?」
  「是的,學友!」那些比丘回答尊者跋迦梨後,使尊者跋迦梨上臥床後,去仙吞山坡的黑岩處。
  那時,那天剩餘的白天與夜晚,世尊住在耆闍崛山。
  那時,在夜已深時,容色絕佳的兩位天神使整個耆闍崛山發光後,去見世尊。……(中略)在一旁站立。在一旁站立的一位天神對世尊說這個:
  「大德!跋迦梨比丘意圖解脫。」
  另一位天神對世尊說這個:
  「大德!那位善解脫者將解脫。」
  那些天神說這個,說這個後,向世尊問訊、作右繞後,就在那裡消失。
  那時,那夜過後,世尊召喚比丘們:
  「來!比丘們!請你們去見跋迦梨比丘。抵達後,請你們對跋迦梨比丘這麼說:『跋迦梨學友!請你聽世尊與兩位天神的言語:學友!這夜,在夜已深時,容色絕佳的兩位天神使整個耆闍崛山發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。學友!在一旁站立的一位天神對世尊說這個:「大德!跋迦梨比丘意圖解脫。」另一位天神對世尊說這個:「大德!那位善解脫者將解脫。」跋迦梨學友!而世尊對你這麼說:「不要害怕,跋迦梨!不要害怕,跋迦梨!你的死將是無惡的,命終是無惡的。」』」
  「是的,大德!」那些比丘回答世尊後,去見尊者跋迦梨。抵達後,對尊者跋迦梨說這個:
  「跋迦梨學友!請你聽世尊與兩位天神的言語。」
  那時,尊者跋迦梨召喚看護們:
  「來!學友們!請你們使我下臥床,像我這樣的,怎能想坐在高座後,那位世尊的教誡應該被聽聞呢?」
  「是的,學友!」那些比丘回答尊者跋迦梨後,使尊者跋迦梨下臥床。
  「學友!這夜,在夜已深時,容色絕佳的兩位天神……(中略)在一旁站立,學友!在一旁站立的一位天神對世尊說這個:『大德!跋迦梨比丘意圖解脫。』另一位天神對世尊說這個:『大德!那位善解脫者將解脫。』跋迦梨學友!而世尊對你這麼說:「不要害怕,跋迦梨!不要害怕,跋迦梨!你的死將是無惡的,命終是無惡的。』」
  「學友們!那樣的話,請你們以我的名義以頭禮拜世尊的足:『大德!跋迦梨比丘是生病者、受苦者、重病者,他以頭禮拜世尊的足。』以及請你們這麼說:『色是無常的,大德!我對那個不懷疑。「凡是無常的,那個是苦的。」我不懷疑。「凡是無常的、苦的、變易法,在那裡,我沒有意欲,或貪,或情愛。」我不懷疑。受是無常的,大德!我對那個不懷疑。「凡是無常的,那個是苦的。」我不懷疑。「凡是無常的、苦的、變易法,在那裡,我沒有意欲,或貪,或情愛。」我不懷疑。想……諸行是無常的,大德!我對那個不懷疑。「凡是無常的,那個是苦的。」我不懷疑。「凡是無常的、苦的、變易法,在那裡,我沒有意欲,或貪,或情愛。」我不懷疑。識是無常的,大德!我對那個不懷疑。「凡是無常的,那個是苦的。」我不懷疑。「凡是無常的、苦的、變易法,在那裡,我沒有意欲,或貪,或情愛。」我不懷疑。』」
  「是的,學友!」那些比丘回答尊者跋迦梨後離開。
  那時,尊者跋迦梨在那些比丘離開不久,取刀。
  那時,那些比丘去見世尊。抵達後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!跋迦梨比丘是生病者、受苦者、重病者,他以頭禮拜世尊的足,且這麼說:『色是無常的,大德!我對那個不懷疑。『凡是無常的,那個是苦的。』我不懷疑。『凡是無常的、苦的、變易法,在那裡,我沒有意欲,或貪,或情愛。』我不懷疑。受……想……諸行……識是無常的,大德!我對那個不懷疑。『凡是無常的,那個是苦的。』我不懷疑。『凡是無常的、苦的、變易法,在那裡,我沒有意欲,或貪,或情愛。』我不懷疑。」
  那時,世尊召喚比丘們:
  「比丘們!我們走,我們將去仙吞山坡的黑岩處,在該處善男子跋迦梨已取刀。」
  「是的,大德!」那些比丘回答世尊。
  那時,世尊與眾多比丘一起去仙吞山坡的黑岩處。
  那時,世尊從遠處看見就在臥床上躺臥的、肩膀轉回(側轉)的尊者跋迦梨。
  當時,黑闇雲煙正走到東方,走到西方;走到北方;走到南方;走到上方;走到下方;走到四方的中間方位。
  那時,世尊召喚比丘們:
  「比丘們!你們看見黑闇雲煙走到東方……(中略)走到四方的中間方位嗎?」
  「是的,大德!」
  「比丘們!這是魔波旬探求善男子跋迦梨的識:『善男子跋迦梨的識被住立在哪裡?』比丘們!而以識不被住立,善男子跋迦梨已般涅槃。」
SN.22.87/(5). Vakkalisuttaṃ
   87. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā vakkali kumbhakāranivesane viharati ābādhiko dukkhito bāḷhagilāno. Atha kho āyasmā vakkali upaṭṭhāke āmantesi– “etha tumhe, āvuso, yena bhagavā tenupasaṅkamatha; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha– ‘vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī’ti. Evañca vadetha– ‘sādhu kira, bhante, bhagavā yena vakkali bhikkhu tenupasaṅkamatu; anukampaṃ upādāyā’”ti. “Evamāvuso”ti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati; evañca pana vadeti– ‘sādhu kira, bhante, bhagavā yena vakkali bhikkhu tenupasaṅkamatu; anukampaṃ upādāyā’”ti. Adhivāsesi bhagavā tuṇhībhāvena.
   Atha kho bhagavā nivāsetvā pattacīvaramādāya yenāyasmā vakkali tenupasaṅkami. Addasā kho āyasmā vakkali bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi. Atha kho bhagavā āyasmantaṃ vakkaliṃ etadavoca– “alaṃ, vakkali, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni; tatthāhaṃ nisīdissāmī”ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ vakkaliṃ etadavoca– “kacci te, vakkali, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo”ti? “Na me, bhante, khamanīyaṃ, na yāpanīyaṃ; bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo”ti. “Kacci te, vakkali, na kiñci kukkuccaṃ, na koci vippaṭisāro”ti? “Taggha me, bhante, anappakaṃ kukkuccaṃ, anappako vippaṭisāro”ti. “Kacci pana taṃ, vakkali, attā sīlato na upavadatī”ti? “Na kho maṃ, bhante, attā sīlato upavadatī”ti. “No ce kira taṃ, vakkali, attā sīlato upavadati; atha kiñca te kukkuccaṃ ko ca vippaṭisāro”ti? “Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo, natthi ca me kāyasmiṃ tāvatikā balamattā, yāvatāhaṃ bhagavantaṃ dassanāya upasaṅkameyyan”ti.
   “Alaṃ vakkali, kiṃ te iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati so maṃ passati; yo maṃ passati so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ passati; maṃ passanto dhammaṃ passati.
   “Taṃ kiṃ maññasi, vakkali, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …”pe… eso me attāti? “No hetaṃ, bhante”. “Tasmātiha …pe… evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti.
   Atha kho bhagavā āyasmantaṃ vakkaliṃ iminā ovādena ovaditvā uṭṭhāyāsanā yena gijjhakūṭo pabbato tena pakkāmi. Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi– “etha maṃ, āvuso, mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṅkamatha. Kathañhi nāma mādiso antaraghare kālaṃ kattabbaṃ maññeyyā”ti? “Evamāvuso”ti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṅkamiṃsu. Atha kho bhagavā tañca rattiṃ tañca divāvasesaṃ gijjhakūṭe pabbate vihāsi. Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca– “vakkali, bhante, bhikkhu vimokkhāya cetetī”ti. Aparā devatā bhagavantaṃ etadavoca “so hi nūna, bhante, suvimutto vimuccissatī”ti. Idamavocuṃ tā devatāyo. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.
   Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “etha tumhe, bhikkhave, yena vakkali bhikkhu tenupasaṅkamatha; upasaṅkamitvā vakkaliṃ bhikkhuṃ evaṃ vadetha–
   “‘Suṇāvuso tvaṃ, vakkali, bhagavato vacanaṃ dvinnañca devatānaṃ. Imaṃ, āvuso, rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, āvuso, ekā devatā bhagavantaṃ etadavoca– vakkali, bhante, bhikkhu vimokkhāya cetetīti. Aparā devatā bhagavantaṃ etadavoca– so hi nūna, bhante, suvimutto vimuccissatīti. Bhagavā ca taṃ, āvuso vakkali, evamāha– mā bhāyi, vakkali; mā bhāyi, vakkali! Apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā’”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paṭissutvā yenāyasmā vakkali tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ vakkaliṃ etadavocuṃ– “suṇāvuso vakkali, bhagavato vacanaṃ dvinnañca devatānan”ti.
   Atha kho āyasmā vakkali upaṭṭhāke āmantesi– “etha maṃ, āvuso, mañcakā oropetha. Kathañhi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaṃ sotabbaṃ maññeyyā”ti! “Evamāvuso”ti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakā oropesuṃ. “Imaṃ, āvuso, rattiṃ dve devatāyo abhikkantāya rattiyā …pe… ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, āvuso, ekā devatā bhagavantaṃ etadavoca– ‘vakkali, bhante, bhikkhu vimokkhāya cetetī’ti. Aparā devatā bhagavantaṃ etadavoca– ‘so hi nūna, bhante, suvimutto vimuccissatī’ti. Bhagavā ca taṃ, āvuso vakkali, evamāha– ‘mā bhāyi, vakkali; mā bhāyi, vakkali! Apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā’”ti. “Tena hāvuso, mama vacanena bhagavato pāde sirasā vandatha– ‘vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī’ti. Evañca vadetha– ‘rūpaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā aniccā. Tāhaṃ, bhante, na kaṅkhāmi Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Saññā… saṅkhārā aniccā. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Viññāṇaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmī’”ti. “Evamāvuso”ti kho te bhikkhū āyasmato vakkalissa paṭissutvā pakkamiṃsu. Atha kho āyasmā vakkali acirapakkantesu tesu bhikkhūsu satthaṃ āharesi.
   Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno; so bhagavato pāde sirasā vandati; evañca vadeti– ‘rūpaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā… saññā… saṅkhārā viññāṇaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmī’”ti.
   Atha kho bhagavā bhikkhū āmantesi– “āyāma, bhikkhave, yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma; yattha vakkalinā kulaputtena satthamāharitan”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ vakkaliṃ dūratova mañcake vivattakkhandhaṃ semānaṃ.
   Tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ disaṃ, gacchati adho disaṃ, gacchati anudisaṃ. Atha kho bhagavā bhikkhū āmantesi– “passatha no tumhe, bhikkhave, etaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ …pe… gacchati anudisan”ti. “Evaṃ, bhante”. “Eso kho, bhikkhave, māro pāpimā vakkalissa kulaputtassa viññāṇaṃ samanvesati – ‘kattha vakkalissa kulaputtassa viññāṇaṃ patiṭṭhitan’ti? Appatiṭṭhitena ca, bhikkhave, viññāṇena vakkali kulaputto parinibbuto”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「思惟解脫(SA.1265)」,南傳作「意圖解脫」(vimokkhāya cetetīti),菩提比丘長老英譯為「意圖於釋放」(is intent on deliverance),並解說,雖然vimokkha與vimutti的字根相同(vi + muc),但他們通常出現在不同的場合,為了避免混淆,將前者譯為deliverance,後者譯為liberation,而這裡,它們為同義詞。
  「凡見法者他見我;凡見我者他見法」(Yo…dhammaṃ passati so maṃ passati; yo maṃ passati so dhammaṃ passati),菩提比丘長老英譯為「看見法者看見我;看見我者看見法」(One who sees the Dhamma sees me; one who sees me sees the Dhamma)。按:It.92:「當看見法時,他看見我。」亦同。又,MA.30:「若見緣起便見法;若見法便見緣起。」兩者連接,則可說「見緣起者則見我(佛)」。