經號:   
   (SN.22.84 更新)
相應部22相應84經/低舍經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.271]
  起源於舍衛城。
  當時,世尊姑媽的兒子尊者低舍這麼告訴眾多比丘
  「學友們!我的身體恐怕像變成酒醉的,我的諸方向不顯現,諸法也不在我心中出現,惛沈睡眠持續遍取我的心,以及我無大喜樂地行梵行,以及在諸法上有我的懷疑。」
  那時,眾多比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!世尊姑媽的兒子尊者低舍這麼告訴眾多比丘:『學友們!我的身體恐怕像變成酒醉的,我的諸方向不顯現,諸法也不在我心中出現,惛沈睡眠持續遍取我的心,以及我無大喜樂地行梵行,以及在諸法上有我的懷疑。』」
  那時,世尊召喚某位比丘:
  「來!比丘!請你以我的名義召喚低舍比丘。」
  「是的,大德!」那位比丘回答世尊後,去見尊者低舍。抵達後,對尊者低舍說這個:
  「低舍學友!大師召喚你。」
  「是的,學友!」尊者低舍回答那位比丘後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的尊者低舍說這個:
  「低舍!傳說是真的?你這麼告訴眾多比丘:『學友們!我的身體恐怕像變成酒醉的……(中略)以及在諸法上有我的懷疑。』」
  「是的,大德!」
  「低舍!你怎麼想它:在色上未離貪、未離意欲、未離情愛、未離渴望、未離熱惱、未離渴愛者,從那個色的變易變異,愁、悲、苦、憂、絕望生起?」
  「是的,大德!」
  「低舍!好!好!低舍!這確實是這樣:如那個在色上未離貪……在受上……在想上……在諸行上未離貪……(中略)從那些諸行的變易變異,愁、悲、苦、憂、絕望生起?」
  「是的,大德!」
  「低舍!好!好!低舍!這確實是這樣:如那個在識上未離貪、未離意欲、未離情愛、未離渴望、未離熱惱、未離渴愛者,從那個識的變易變異,愁、悲、苦、憂、絕望生起?」
  「是的,大德!」
  「低舍!好!好!低舍!那確實是這樣:如那個在識上未離貪[……]。低舍!你怎麼想它:在色上離貪、離欲、離情愛、離渴、離熱惱、離渴愛者,從那個色的變易變異,愁、悲、苦、憂、絕望生起?」
  「大德!這確實不是。」
  「低舍!好!好!低舍!這確實是這樣:如那個在色上離貪……在受上……在想上……在諸行上離貪……在識上離貪、離欲、離情愛、離渴、離熱惱、離渴愛者,從那個識的變易變異,愁、悲、苦、憂、絕望生起?」
  「大德!這確實不是。」
  「低舍!好!好!低舍!這確實是這樣:如那個在識上離貪……。低舍!你怎麼想它:色是常的,或是無常的?」
  「無常的,大德!」
  「受……想……諸行……識是常的,或是無常的?」
  「無常的,大德!」
  「因此,在這裡……(中略)這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』
  低舍!猶如有二位男子:一位男子是不熟悉道路者,一位男子是熟悉道路者,那位不熟悉道路的男子向那位熟悉道路的男子問道路,他這麼說:『來!先生!這是道路:請你以那個走片刻;以那個走片刻後你將看到叉路,在那裡放棄左邊的後請你取右邊的,請你以那個走片刻;以那個走片刻後你將看到極密的叢林,請你以那個走片刻;以那個走片刻後你將看到大的低窪沼澤,請你以那個走片刻;以那個走片刻後你將看到深的懸崖,請你以那個走片刻;以那個走片刻後你將看到能被喜樂的平坦土地。』
  低舍!為了義理的使知這個譬喻被我作。在這裡,這就是義理:低舍!『不熟悉道路的男子』,這是凡夫的同義語;低舍!『熟悉道路的男子』,這是如來阿羅漢遍正覺者的同義語;低舍!『岔路』,這是懷疑的同義語;低舍!『左邊的路』,這是八支邪道的同義語,即:邪見……(中略)邪定;低舍!『右邊的路』,這是八支聖道的同義語,即:正見……(中略)正定;低舍!『極密的叢林』,這是無明的同義語;低舍!『大的低窪沼澤』,這是諸欲的同義語;低舍!『深的懸崖』,這是憤怒絕望的同義語;低舍!『能被喜樂的平坦土地』,這是涅槃的同義語。
  低舍!請你大喜樂!低舍!請你大喜樂!經我告誡,經我資助,經我教誡。」
  世尊說這個,悅意的尊者低舍歡喜世尊的所說。
SN.22.84/(2). Tissasuttaṃ
   84. Sāvatthinidānaṃ. Tena kho pana samayena āyasmā tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti– “api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṃ na paṭibhanti; thinamiddhañca me cittaṃ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṃ carāmi; hoti ca me dhammesu vicikicchā”ti.
   Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “āyasmā, bhante, tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti– ‘api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṃ na paṭibhanti; thinamiddhañca me cittaṃ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṃ carāmi; hoti ca me dhammesu vicikicchā’”ti.
   Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi– “ehi tvaṃ, bhikkhu, mama vacanena tissaṃ bhikkhuṃ āmantehī”ti. “Evaṃ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā tisso tenupasaṅkami upasaṅkamitvā āyasmantaṃ tissaṃ etadavoca– “satthā taṃ, āvuso tissa, āmantetī”ti. “Evamāvuso”ti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ tissaṃ bhagavā etadavoca– “saccaṃ kira tvaṃ, tissa, sambahulānaṃ bhikkhūnaṃ evamārocesi– ‘api me, āvuso, madhurakajāto viya kāyo …pe… hoti ca me dhammesu vicikicchā’”ti? “Evaṃ, bhante”. “Taṃ kiṃ maññasi, tissa, rūpe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā”ti? “Evaṃ, bhante”.
   “Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ rūpe avigatarāgassa… vedanāya… saññāya… saṅkhāresu avigatarāgassa …pe… tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā”ti? “Evaṃ, bhante”.
   “Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā”ti? “Evaṃ, bhante”.
   “Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe avigatarāgassa. Taṃ kiṃ maññasi, tissa, rūpe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa, tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā”ti? “No hetaṃ, bhante”.
   “Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ rūpe vigatarāgassa… vedanāya… saññāya… saṅkhāresu vigatarāgassa… viññāṇe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā”ti? “No hetaṃ, bhante”.
   “Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe vigatarāgassa. Taṃ kiṃ maññasi, tissa, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Vedanā saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. Tasmātiha …pe… evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti.
   “Seyyathāpi, tissa, dve purisā– eko puriso amaggakusalo, eko puriso maggakusalo. Tamenaṃ so amaggakusalo puriso amuṃ maggakusalaṃ purisaṃ maggaṃ puccheyya. So evaṃ vadeyya– ‘ehi, bho purisa, ayaṃ maggo. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi dvedhāpathaṃ, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāhi. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi tibbaṃ vanasaṇḍaṃ. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi mahantaṃ ninnaṃ pallalaṃ Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi sobbhaṃ papātaṃ. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi samaṃ bhūmibhāgaṃ ramaṇīyan’”ti.
   “Upamā kho myāyaṃ, tissa, katā atthassa viññāpanāya. Ayaṃ cevettha attho– ‘puriso amaggakusalo’ti kho, tissa, puthujjanassetaṃ adhivacanaṃ. ‘Puriso maggakusalo’ti kho, tissa, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Dvedhāpatho’ti kho, tissa, vicikicchāyetaṃ adhivacanaṃ ‘Vāmo maggo’ti kho, tissa, aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ, seyyathidaṃ– micchādiṭṭhiyā …pe… micchāsamādhissa. ‘Dakkhiṇo maggo’ti kho, tissa, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ– sammādiṭṭhiyā …pe… sammāsamādhissa. ‘Tibbo vanasaṇḍo’ti kho, tissa, avijjāyetaṃ adhivacanaṃ. ‘Mahantaṃ ninnaṃ pallalan’ti kho, tissa, kāmānametaṃ adhivacanaṃ. ‘Sobbho papāto’ti kho, tissa, kodhūpāyāsassetaṃ adhivacanaṃ. ‘Samo bhūmibhāgo ramaṇīyo’ti kho, tissa, nibbānassetaṃ adhivacanaṃ. Abhirama, tissa, abhirama, tissa! Ahamovādena ahamanuggahena ahamanusāsaniyā”ti.
   Idamavoca bhagavā. Attamano āyasmā tisso bhagavato bhāsitaṃ abhinandīti. Dutiyaṃ.
漢巴經文比對(莊春江作):