SN.22.76/(4). Arahantasuttaṃ
76. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ”.
“Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Yāvatā, bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā, ete seṭṭhā lokasmiṃ yadidaṃ arahanto”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Sukhino vata arahanto, taṇhā tesaṃ na vijjati;
Asmimāno samucchinno, mohajālaṃ padālitaṃ.
“Anejaṃ te anuppattā, cittaṃ tesaṃ anāvilaṃ;
Loke anupalittā te, brahmabhūtā anāsavā.
“Pañcakkhandhe pariññāya, satta saddhammagocarā;
Pasaṃsiyā sappurisā, puttā buddhassa orasā.
“Sattaratanasampannā, tīsu sikkhāsu sikkhitā;
Anuvicaranti mahāvīrā, pahīnabhayabheravā.
“Dasahaṅgehi sampannā, mahānāgā samāhitā;
Ete kho seṭṭhā lokasmiṃ, taṇhā tesaṃ na vijjati.
“Asekhañāṇamuppannaṃ, antimoyaṃ samussayo;
Yo sāro brahmacariyassa, tasmiṃ aparapaccayā.
“Vidhāsu na vikampanti, vippamuttā punabbhavā;
Dantabhūmimanuppattā, te loke vijitāvino.
“Uddhaṃ tiriyaṃ apācīnaṃ, nandī tesaṃ na vijjati;
Nadanti te sīhanādaṃ, buddhā loke anuttarā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):
「境界七善法(MA.120)」,南傳作「在七善法的行境中」(satta saddhammagocarā),菩提比丘長老英譯為「在七個好的性質中來回」(Ranging in the seven good qualities)。按:《顯揚真義》說,七善法為信、慚、愧、多聞(bāhusaccaṃ)、活力已被發動(āraddhavīriyatā)、念已現起(upaṭṭhitassatitā)、慧。
「七覺寶(MA.120)」,南傳作「七寶」(Sattaratana),菩提比丘長老英譯為「七寶石」(the seven gems) 。按:SA.721等說,這是指七覺支。
「十支道(MA.120)」,南傳作「十支」(Dasahaṅgehi),菩提比丘長老英譯為「十要素」(the ten factors) 。按:MA.189等說,此為八支聖道+正智+正解脫,阿羅漢具足此十支。
「眾事不移動(MA.120)」,南傳作「他們在慢類上不動搖」(Vidhāsu na vikampanti),菩提比丘長老英譯為「他們在差別待遇上不動搖」(They do not waver in discrimination)。按:《顯揚真義》以「各種慢」(mānakoṭṭhāsesu)解說「慢類」(Vidhāsu),《滿足希求》則以等、勝、劣「三種慢」(tisso vidhā)解說。
「梵行第一具(MA.120)」,南傳作「梵行的核心」(sāro brahmacariyassa),菩提比丘長老英譯為「對聖潔生活的核心」(In regard to the core of the holy life)。按:《顯揚真義》說,核心名為果(sāro nāma phalaṃ)。