經號:   
   (SN.22.58 更新)
相應部22相應58經/遍正覺者經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.75, SA.684]
  起源於舍衛城。
  「比丘們!如來阿羅漢遍正覺者以對色的離貪,不執取後成為解脫者,被稱為『遍正覺者』。
  比丘們!慧解脫比丘也以對色的厭、離貪、滅,不執取後成為解脫者,被稱為『慧解脫者』。
  比丘們!如來、阿羅漢、遍正覺者以對受的厭、離貪、滅,不執取後成為解脫者,被稱為『遍正覺者』。
  比丘們!慧解脫比丘也以對受的厭……(中略)被稱為『慧解脫者』。
  比丘們!如來、阿羅漢、遍正覺者以對想的……對諸行的……以對識的厭、離貪、滅,不執取後成為解脫者,被稱為『遍正覺者』。
  比丘們!慧解脫比丘也以對識的厭、離貪、滅,不執取後成為解脫者,被稱為『慧解脫者』。
  比丘們!在那裡,對如來、阿羅漢、遍正覺者與慧解脫比丘,什麼是差別,什麼是不同,什麼是區別?」「大德!我們的法是世尊為根本的、世尊為導引的、世尊為依歸的,大德!就請世尊說明這個所說的義理,那就好了!聽聞世尊的[教說]後,比丘們將會憶持。」
  「比丘們!那樣的話,你們要聽!你們要好好作意!我將說。」
  「是的,大德!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!如來、阿羅漢、遍正覺者是未生起道的使生起者,未出生道的使出生者,未宣說道的宣說者;是道的知者,道的熟練者,道的熟知者,比丘們!而現在弟子們住於道的隨行者,之後為具備者。
  比丘們!對如來、阿羅漢、遍正覺者與慧解脫比丘,這是差別,這是不同,這是區別。」
SN.22.58/(6). Sammāsambuddhasuttaṃ
   58. Sāvatthinidānaṃ. “Tathāgato, bhikkhave, arahaṃ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto paññāvimuttoti vuccati.
   “Tathāgato, bhikkhave, arahaṃ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto vedanāya nibbidā …pe… paññāvimuttoti vuccati.
   “Tathāgato, bhikkhave, arahaṃ sammāsambuddho saññāya… saṅkhārānaṃ… viññāṇassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto paññāvimuttoti vuccati.
   “Tatra kho, bhikkhave, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ, tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā”ti? “Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, bhikkhave suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā maggaññū, maggavidū, maggakovido; maggānugā ca, bhikkhave, etarahi sāvakā viharanti pacchāsamannāgatā. Ayaṃ kho, bhikkhave, viseso, ayaṃ adhippayāso, idaṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):