經號:   
   (SN.22.53 更新)
6.攀住品
相應部22相應53經/攀住經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.40]
  起源於舍衛城。
  「比丘們!攀住者不被解脫,不攀住者被解脫。
  比丘們!當識住立時,或會住立在攀住的色、所緣的色、依止的色,有歡喜的澆灑,會來到增長、生長、成滿;或攀住的受……(中略)或攀住的想……(中略)比丘們!當識住立時,或會住立在攀住的行、所緣的行、依止的行,有歡喜的澆灑,會來到增長、生長、成滿。
  比丘們!凡如果這麼說:『除了色,除了受,除了想,除了諸行外,我將安立識的或來或去,或沒或往生,或增長或生長或成滿。』這不存在可能性
  比丘們!如果在色界上比丘的貪已被捨斷,從貪的捨斷,所緣被切斷,識的依止(立足處)不存在。
  比丘們!如果在受界……比丘們!如果在想界……比丘們!如果在行界……比丘們!如果在識界上比丘的貪已被捨斷,從貪的捨斷,所緣被切斷,識的依止不存在。那個無安住處的識不被增長,不造作後被解脫,以解脫狀態成為住止的;以住止狀態成為滿足的;以滿足狀態他不戰慄,無戰慄者就自己證涅槃,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」
6. Upayavaggo
SN.22.53/(1). Upayasuttaṃ
   53. Sāvatthinidānaṃ “Upayo, bhikkhave, avimutto, anupayo vimutto. Rūpupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā …pe… saññupayaṃ vā …pe… saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya”.
   “Yo, bhikkhave, evaṃ vadeyya– ‘ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī’ti, netaṃ ṭhānaṃ vijjati.
   “Rūpadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce, bhikkhave… saññādhātuyā ce bhikkhave… saṅkhāradhātuyā ce bhikkhave… viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhaccavimuttaṃ Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「封滯者(SA.40)」,南傳作「攀住者」(upayo,另譯為「接近;牽引」),菩提比丘長老英譯為「被佔用者;與之發生關連者」(one who engaged with)。按:《顯揚真義》以愛、慢、見接近(upagato)五蘊解說此字,另參看SA.39/SN.22.54。