經號:   
   (SN.22.46 更新)
相應部22相應46經/無常經第二(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!色是無常的,凡是無常的,那個是苦的,凡是苦的,那個是無我,凡是無我,那個:『這不是我的我不是這個這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
  受是無常的……想是無常的……諸行是無常的……識是無常的,凡是無常的,那個是苦的,凡是苦的,那個是無我,凡是無我,那個:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
  以正確之慧這樣如實看見這個者的諸過去隨見不存在。在諸過去隨見不存在時,諸未來隨見不存在。在諸未來隨見不存在時,強力取著不存在。在強力取著不存在時,在色上……在受上……在想上……在諸行上……在識上心離染,不執取後從諸被解脫,以解脫狀態成為住止的;以住止狀態成為滿足的;以滿足狀態他不戰慄,無戰慄者就自己證涅槃,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」
SN.22.46/(4). Dutiya-aniccasuttaṃ
   46. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā… saññā aniccā… saṅkhārā aniccā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ”.
   “Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti. Pubbantānudiṭṭhīnaṃ asati, aparantānudiṭṭhiyo na honti. Aparantānudiṭṭhīnaṃ asati, thāmaso parāmāso na hoti. Thāmase parāmāse asati rūpasmiṃ… vedanāya saññāya… saṅkhāresu… viññāṇasmiṃ cittaṃ virajjati vimuccati anupādāya āsavehi. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):
  「諸過去隨見」(pubbantānudiṭṭhiyo),菩提比丘長老英譯為「關於過去諸見解」(views concerning the past)。按:《顯揚真義》以「過去隨行的18見」(pubbantaṃ anugatā aṭṭhārasa diṭṭhiyo)解說,長老說,這明確指梵網經(DN.1)所說的62邪見中,關於過去的18種,而「諸未來隨見」則是其中關於未來的44種邪見。「隨見」(anudiṭṭhi),另譯為「邪見;見」。