經號:   
   (SN.22.45 更新)
相應部22相應45經/無常經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.84]
  起源於舍衛城。
  「比丘們!色是無常的,凡是無常的,那個是苦的,凡是苦的,那個是無我,凡是無我,那個:『這不是我的我不是這個這不是我的真我。』這樣,這個應該以正確之慧如實被看見。以正確之慧這樣如實看見這個者的心離染,不執取後從諸被解脫。
  受是無常的……想……諸行……識是無常的,凡是無常的,那個是苦的,凡是苦的,那個是無我,凡是無我,那個:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。以正確之慧這樣如實看見這個者的心離染,不執取後從諸被解脫。
  比丘們!如果比丘的心於色界已離染,不執取後從諸被解脫;於受界……(中略)……於想界……於行界……比丘們!如果比丘的心於識界已離染,不執取後從諸被解脫,以解脫狀態成為住止的;以住止狀態成為滿足的;以滿足狀態他不戰慄,無戰慄者就自己證涅槃,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」
SN.22.45/(3). Aniccasuttaṃ
   45. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. Rūpadhātuyā ce, bhikkhave, bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi, vedanādhātuyā …pe… saññādhātuyā… saṅkhāradhātuyā… viññāṇadhātuyā ce, bhikkhave, bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):