經號:   
   (SN.22.43 更新)
5.以自己為島品
相應部22相應43經/以自己為島經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.36]
  起源於舍衛城。
  「比丘們!你們要住於以自己為島以自己為歸依,不以其他為歸依;以法為島、以法為歸依,不以其他為歸依。
  比丘們!對住於以自己為島、以自己為歸依,不以其他為歸依;以法為島、以法為歸依,不以其他為歸依者,它應該被如理考察:愁、悲、苦、憂、絕望是什麼生的?什麼發生的
  比丘們!而愁、悲、苦、憂、絕望是什麼生的?什麼發生的?
  比丘們!這裡,未聽聞的一般人是聖者的未看見者,聖者法的不熟知者,在聖者法上未被教導者;是善人的未看見者,善人法的不熟知者,在善人法上未被教導者,他認為色是我,或我擁有色,或色在我中,或我在色中;他的那個色變易而成為不同的,從色的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為受是我,或我擁有受,或受在我中,或我在受中;他的那個受變易而成為不同的,從受的變易變異,他的愁、悲、苦、憂、絕望生起。他認為想是我……認為諸行是我……他認為識是我,或我擁有識,或識在我中,或我在識中;他的那個識變易而成為不同的,從識的變易變異,他的愁、悲、苦、憂、絕望生起。
  比丘們!但就知道色的無常性、變易、褪去、滅後,『在之前連同現在色,一切色是無常的、苦、變易法。』以正確之慧這樣如實看見這個者的凡愁、悲、苦、憂、絕望,它們被捨斷。從它們的捨斷,他不戰慄;無戰慄者住於樂;住於樂的比丘被稱為『那部分到達涅槃者』
  比丘們!但就知道受的無常性、變易、褪去、滅後,『在之前連同現在受,一切受是無常的、苦、變易法。』以正確之慧這樣如實看見這個者的凡愁、悲、苦、憂、絕望,它們被捨斷。從它們的捨斷,他不戰慄;無戰慄者住於樂;住於樂的比丘被稱為『那部分到達涅槃者』。想……比丘們!但就知道諸行的無常性、變易、褪去、滅後,『在之前連同現在諸行,一切行是無常的、苦、變易法。』以正確之慧這樣如實看見這個者的凡愁、悲、苦、憂、絕望,它們被捨斷。從它們的捨斷,他不戰慄;無戰慄者住於樂;住於樂的比丘被稱為『那部分到達涅槃者』。比丘們!但就知道識的無常性、變易、褪去、滅後,『在之前連同現在識,一切識是無常的、苦、變易法。』以正確之慧這樣如實看見這個者的凡愁、悲、苦、憂、絕望,它們被捨斷。從它們的捨斷,他不戰慄;無戰慄者住於樂;住於樂的比丘被稱為『那部分到達涅槃者』。」
5. Attadīpavaggo
SN.22.43/(1). Attadīpasuttaṃ
   43. Sāvatthinidānaṃ “Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Attadīpānaṃ, bhikkhave, viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ, dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ yoni upaparikkhitabbā. Kiṃjātikā sokaparidevadukkha-domanassupāyāsā, kiṃpahotikā”ti?
   “Kiṃjātikā ca, bhikkhave, sokaparidevadukkhadomanassupāyāsā, kiṃpahotikā? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā ca hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati, aññathā ca hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saññaṃ attato samanupassati… saṅkhāre attato samanupassati… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati, aññathā ca hoti Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Rūpassa tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati. Vedanāya tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati. Saññāya… saṅkhārānaṃ tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammāti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati. Viññāṇassa tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccatī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「當正觀察(SA.36)」,南傳作「它應該被如理考察」(yoni upaparikkhitabbā),菩提比丘長老英譯為「其基礎應該如這樣被調查」(the basis itself should be investigated thus)。按,「如理」(yoni),原意為「胎;子宮」,引申為「根源;起源;原因」。
  「名為涅槃(SA.36)」,南傳作「被稱為『那部分到達涅槃者』」(‘tadaṅganibbuto’ti vuccati),菩提比丘長老英譯為「被說成在那方面熄冷」(is said to be quenched in that respect),並解說,nibbuto一般是用來形容解脫者的,但冠上tadaṅga表示尚未真正達涅槃,只是接近而已。水野弘元的《巴利語辭典》解說tadaṅga有兩個意思,一個是「確實」,另一個是「彼分(部分)」,前者就舉「tadaṅganibbuta」為例而解說為「確實寂止」,後者則舉「彼分空」(tadaṅgasuñña)為例。
  「什麼發生的」(kiṃpahotikā),菩提比丘長老英譯為「他們如何被製造」(How are they produced)。按:《顯揚真義》以「從哪裡生起的」(kiṃpabhutikā, kuto pabhavantīti attho?)解說。