經號:   
   (SN.22.40 更新)
相應部22相應40經/隨法經第二(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!這是法、隨法行比丘的隨法:在色上應該隨看無常地住……(中略)我說:『從苦被釋放。』」
SN.22.40/(8). Dutiya-anudhammasuttaṃ
   40. Sāvatthinidānaṃ. “Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe aniccānupassī vihareyya …pe… parimuccati dukkhasmāti vadāmī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):