經號:   
   (SN.22.34 更新)
相應部22相應34經/非你們的經第二(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!凡非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。比丘們!而什麼是非你們的?
  比丘們!色是非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂;受非你們的……想非你們的……諸行非你們的……識是非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。
  比丘們!凡非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。」
SN.22.34/(2). Dutiyanatumhākaṃsuttaṃ
   34. Sāvatthinidānaṃ “Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ… saññā na tumhākaṃ… saṅkhārā na tumhākaṃ… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):