SN.22.30/(9). Uppādasuttaṃ
30. Sāvatthinidānaṃ. “Yo, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya …pe… yo saññāya …pe… yo saṅkhārānaṃ …pe… yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo. Yo vedanāya …pe… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo”ti. Navamaṃ.
漢巴經文比對(莊春江作):
「起(SA.78)」,南傳作「生起」(uppāda),菩提比丘長老英譯為「生起」(the arising)。
「住(SA.78)」,南傳作「存續」(ṭhiti,另譯作「住;住止」),菩提比丘長老英譯為「持續;繼續」(continuation)。
「出(SA.78)」,南傳作「生出、顯現」(abhinibbatti pātubhāvo),菩提比丘長老英譯為「生產與顯現」(production and manifestation)。
「息(SA.78)」,南傳作「平息」(vūpasama,另譯作「寂靜;寂滅;寂止;靜止」),菩提比丘長老英譯為「沈澱;消去;平息」(subsiding)。
「沒(SA.78)」,南傳作「滅沒」(atthaṅgama),菩提比丘長老英譯為「消失」(passing away)。