經號:   
   (SN.22.21 更新)
相應部22相應21經/阿難經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.260]
  在舍衛城的園林。
  那時,尊者阿難去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者阿難對世尊說這個:
  「大德!被稱為『滅、滅』,大德!哪些法的滅被稱為『滅』?」
  「阿難!色是無常的、有為的緣所生的滅盡法消散法褪去法、滅法,它的滅被稱為『滅』。
  受是無常的、有為的、緣所生的、滅盡法、消散法、褪去法、滅法,它的滅被稱為『滅』。想……諸行是無常的、有為的、緣所生的、滅盡法、消散法、褪去法、滅法,它們的滅被稱為『滅』。識是無常的、有為的、緣所生的、滅盡法、消散法、褪去法、滅法,它的滅被稱為『滅』。阿難!這些法的滅被稱為『滅』。」
  無常品第二,其攝頌
  「無常、苦、無我,凡無常隨後三則,
   及有因的三說,與以阿難它們為十。」
SN.22.21/(10). Ānandasuttaṃ
   21. Sāvatthiyaṃ ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “‘nirodho nirodho’ti, bhante, vuccati. Katamesānaṃ kho, bhante, dhammānaṃ nirodho ‘nirodho’ti vuccatī”ti? “Rūpaṃ kho, ānanda, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodho ‘nirodho’ti vuccati. Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tassā nirodho ‘nirodho’ti vuccati. Saññā… saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tesaṃ nirodho ‘nirodho’ti vuccati. Viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodho ‘nirodho’ti vuccati. Imesaṃ kho, ānanda, dhammānaṃ nirodho ‘nirodho’ti vuccatī”ti. Dasamaṃ.
   Aniccavaggo dutiyo.
   Tassuddānaṃ–
   Aniccaṃ dukkhaṃ anattā, yadaniccāpare tayo;
   Hetunāpi tayo vuttā, ānandena ca te dasāti.
漢巴經文比對(莊春江作):