經號:   
   (SN.22.20 更新)
相應部22相應20經/有因的無我經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!色是無我,為了色生起的該因及該緣,那個也是無我。比丘們!無我所生成的色,將從哪裡有我?
  受是無我……想是無我……諸行是無我……識是無我,為了識生起的該因及該緣,那個也是無我。比丘們!無我所生成的識,將從哪裡有我?
  這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
SN.22.20/(9). Sahetu-anattasuttaṃ
   20. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, anattā. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, rūpaṃ kuto attā bhavissati! Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, viññāṇaṃ kuto attā bhavissati! Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Navamaṃ.
漢巴經文比對(莊春江作):