經號:   
   (SN.22.18 更新)
相應部22相應18經/有因的無常經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.11, SA.12]
  起源於舍衛城。
  「比丘們!色是無常的,為了色生起的該因及該緣,那個也是無常的,比丘們!無常所生成的色,將從哪裡有常的?
  受是無常的,為了受生起的該因及該緣,那個也是無常的,比丘們!無常所生成的受,將從哪裡有常的?想是無常的……諸行是無常的,為了諸行生起的該因及該緣,那個也是無常的,比丘們!無常所生成的諸行,將從哪裡有常的?識是無常的,為了識生起的該因及該緣,那個也是無常的,比丘們!無常所生成的識,將從哪裡有常的?
  這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
SN.22.18/(7). Sahetu-aniccasuttaṃ
   18. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ. Yopi hetu, yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, rūpaṃ kuto niccaṃ bhavissati! Vedanā aniccā. Yopi hetu, yopi paccayo vedanāya uppādāya, sopi anicco. Aniccasambhūtā bhikkhave, vedanā kuto niccā bhavissati! Saññā aniccā… saṅkhārā aniccā. Yopi hetu yopi paccayo saṅkhārānaṃ uppādāya, sopi anicco. Aniccasambhūtā, bhikkhave, saṅkhārā kuto niccā bhavissanti! Viññāṇaṃ aniccaṃ. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati! Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):