經號:   
   (SN.22.14 更新)
相應部22相應14經/無我經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.1]
  起源於舍衛城。
  「比丘們!色是無我,受是無我,想是無我,諸行是無我,識是無我。
  比丘們!這樣看的有聽聞的聖弟子在色上,也在受上厭,也在想上厭,也在諸行上厭,也在識上厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」

SN.22.14/(3). Anattasuttaṃ
   14. Sāvatthinidānaṃ “Rūpaṃ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):