經號:   
   (SN.22.10 更新)
相應部22相應10經/三時苦經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.8, SA.79]
  起源於舍衛城。
  「比丘們!過去、未來色是苦的,更不用說現在!比丘們!這樣看的有聽聞的聖弟子在過去色上是無期待者他不歡喜未來色,對現在色是為了離貪滅的行者
  過去、未來受是苦的……過去、未來想是苦的……過去、未來諸行是苦的……過去、未來識是苦的,更不用說現在!比丘們!這樣看的有聽聞的聖弟子在過去識上是無期待者,他不歡喜未來識,對現在識是為了厭、離貪、滅的行者。」

SN.22.10/(10) Kālattayadukkhasuttaṃ
   10. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dasamaṃ.
漢巴經文比對(莊春江作):
  「不顧(SA.8/SA.79)」,南傳作「無期待者」(anapekkho,另譯為「不希望的」),菩提比丘長老英譯為「不關心;冷淡」(indifferent)。
  「不欲(SA.8);不欣(SA.79)」,南傳作「他不歡喜」(nābhinandati,動詞),菩提比丘長老英譯為「不求歡樂」(not seek delight)。