經號:   
   (SN.21.9 更新)
相應部21相應9經/低舍經(比丘相應/因緣篇/如來記說)(莊春江譯)[SA.1068]
  住在舍衛城。
  那時,世尊姑媽之子尊者低舍去見世尊。抵達後,向世尊問訊後,痛苦地、不快樂地、流淚地坐在一旁。
  那時,世尊對尊者低舍說這個:
  「低舍!你為何痛苦地、不快樂地、流淚地坐在一旁呢?」
  「大德!因為比丘們像那樣到處以尖刺言語對我作諷刺。」
  「低舍!但因為你是像那樣說者而非言語的容忍者,低舍!對善男子以信從在家出家成為無家者的你,那是不適當的:凡你是說者而非言語的容忍者。低舍!對善男子以信從在家出家成為無家者的你,這是適當的:凡如果你是說者與言語的容忍者。」
  世尊說這個,說這個後,善逝、大師又更進一步說這個:
  「你為何生氣?不要生氣!低舍!不憤怒對你比較好,
   因為為了憤怒、慢、詆毀的調伏,低舍!梵行被住。」
SN.21.9. Tissasuttaṃ
   243. Sāvatthiyaṃ viharati. Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca – “kiṃ nu kho tvaṃ, tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno”ti? “Tathā hi pana maṃ, bhante, bhikkhū samantā vācāsannitodakena sañjambharimakaṃsū”ti. “Tathāhi pana tvaṃ, tissa, vattā no ca vacanakkhamo; na kho te taṃ, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo. Etaṃ kho te, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa– ‘yaṃ tvaṃ vattā ca assa vacanakkhamo cā’”ti.
   Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Kiṃ nu kujjhasi mā kujjhi, akkodho tissa te varaṃ;
   Kodhamānamakkhavinayatthañhi, tissa brahmacariyaṃ vussatī”ti. Navamaṃ.
漢巴經文比對(莊春江作):