經號:   
   (SN.21.3 更新)
相應部21相應3經/甕經(比丘相應/因緣篇/如來記說)(莊春江譯)[SA.503]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  當時,尊者舍利弗與尊者大目揵連住在王舍城栗鼠飼養處的竹林中同一住處。
  那時,傍晚時,從獨坐出來的尊者舍利弗去見尊者大目揵連。抵達後,與尊者大目揵連一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者舍利弗對尊者大目揵連說這個:
  「大目揵連學友!你的諸根是明淨的,臉色是遍純淨的、皎潔的,尊者大目揵連今日以寂靜的住處住,是嗎?」
  「學友!我今日以粗的住處住,此外,有我的法談。」
  「學友!那麼,與誰一起有尊者大目揵連的法談呢?」
  「學友!與世尊一起有我的法談。」
  「學友!世尊現在住在遠處的舍衛城祇樹林給孤獨園,尊者大目揵連以神通去見世尊,或者世尊以神通來見尊者大目揵連呢?」
  「學友!非我以神通去見世尊,也非世尊以神通來見我,而是世尊只對我淨化天眼與天耳界的情形,我也只對世尊淨化天眼與天耳界的情形。」
  「那麼,與世尊一起有尊者大目揵連關於怎樣的法談呢?」
  「學友!這裡,我對世尊說這個:『大德!被稱為「活力已發動者,活力已發動者」,大德!什麼情形是活力已發動者?』
  學友!在這麼說時,世尊對我說這個:『目揵連!這裡,活力已被發動的比丘住於:「寧願剩下皮膚、肌腱、骨骸,身體中的血肉變乾,凡那個應該被人的力量、人的活力、人的努力達成的,那個沒達成後,將沒有活力的止息。」目揵連!這樣是活力已發動者。』學友!與世尊一起有我這樣的法談。」
  「學友!猶如頂多是微小的碎石對喜馬拉雅山山王的比較量,同樣的,頂多是我們對尊者大目揵連的比較量。因為尊者大目揵連是大神通力、大威力者,當他希望時,能住世一劫。」
  「學友!猶如頂多是微小的鹽粒對大甕鹽的比較量,同樣的,頂多是我們對尊者舍利弗的比較量。因為尊者舍利弗被世尊以種種法門稱頌、稱讚、讚美:
  『如舍利弗以慧,以戒以寂靜,
   凡即使到彼岸比丘,最高者會是這樣程度的。』[SN.1.48]」
  像這樣,那兩位大龍互相對善說的、善談話的喜悅。
SN.21.3. Ghaṭasuttaṃ
   237. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe viharanti veḷuvane kalandakanivāpe ekavihāre. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca–
   “Vippasannāni kho te, āvuso moggallāna, indriyāni; parisuddho mukhavaṇṇo pariyodāto santena nūnāyasmā mahāmoggallāno ajja vihārena vihāsī”ti. “Oḷārikena khvāhaṃ, āvuso, ajja vihārena vihāsiṃ. Api ca, me ahosi dhammī kathā”ti. “Kena saddhiṃ panāyasmato mahāmoggallānassa ahosi dhammī kathā”ti? “Bhagavatā kho me, āvuso, saddhiṃ ahosi dhammī kathā”ti. “Dūre kho, āvuso, bhagavā etarahi sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Kiṃ nu kho, āyasmā, mahāmoggallāno bhagavantaṃ iddhiyā upasaṅkami; udāhu bhagavā āyasmantaṃ mahāmoggallānaṃ iddhiyā upasaṅkamī”ti? “Na khvāhaṃ, āvuso, bhagavantaṃ iddhiyā upasaṅkamiṃ; napi maṃ bhagavā iddhiyā upasaṅkami. Api ca, me yāvatā bhagavā ettāvatā dibbacakkhu visujjhi dibbā ca sotadhātu. Bhagavatopi yāvatāhaṃ ettāvatā dibbacakkhu visujjhi dibbā ca sotadhātū”ti. “Yathākathaṃ panāyasmato mahāmoggallānassa bhagavatā saddhiṃ ahosi dhammī kathā”ti?
   “Idhāhaṃ, āvuso, bhagavantaṃ etadavocaṃ– ‘āraddhavīriyo āraddhavīriyoti, bhante, vuccati. Kittāvatā nu kho, bhante, āraddhavīriyo hotī’ti? Evaṃ vutte, maṃ, āvuso, bhagavā etadavoca– ‘idha, moggallāna, bhikkhu āraddhavīriyo viharati– kāmaṃ taco ca nhāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti. Evaṃ kho, moggallāna, āraddhavīriyo hotī’ti. Evaṃ kho me, āvuso, bhagavatā saddhiṃ ahosi dhammī kathā”ti.
   “Seyyathāpi, āvuso, himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva upanikkhepanamattāya evameva kho mayaṃ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya. Āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo ākaṅkhamāno kappaṃ tiṭṭheyyā”ti.
   “Seyyathāpi āvuso, mahatiyā loṇaghaṭāya parittā loṇasakkharāya yāvadeva upanikkhepanamattāya; evameva kho mayaṃ āyasmato sāriputtassa yāvadeva upanikkhepanamattāya. Āyasmā hi sāriputto bhagavatā anekapariyāyena thomito vaṇṇito pasattho –
   “Sāriputtova paññāya, sīlena upasamena ca;
   Yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
   Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ sulapitaṃ samanumodiṃsūti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「大龍」(mahānāgā),菩提比丘長老英譯為「大龍」(great nāgas),並解說「龍」通常指阿羅漢。「龍」(nāga),另譯為「象;龍象」。