經號:   
   (SN.21.1 更新)
21.(10).比丘相應
相應部21相應1經/芶里德經(比丘相應/因緣篇/如來記說)(莊春江譯)[SA.501]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,尊者大目揵連召喚比丘們:「比丘學友們!」
  「學友!」那些比丘回答尊者大目揵連。
  尊者大目揵連說這個:
  「學友們!這裡,獨處、獨坐的我這樣心的深思生起:『被稱為「聖沈默狀態、聖沈默狀態」,什麼是聖沈默狀態呢?』
  學友們!那個我想這個:『這裡,比丘從尋與伺的平息,自身內的明淨心的專一性進入後住於無尋、無伺,定而生喜、樂的第二禪,這被稱為聖沈默狀態。』
  學友們!那個我從尋與伺的平息,自身內的明淨,心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪。學友們!當我以這個住處住時,與尋俱行的諸想、諸作意被執行。
  學友們!那時,世尊以神通來見我後,說這個:『目揵連!目揵連!你不要對聖沈默狀態放逸,婆羅門!請你使心安頓在聖沈默狀態,請你在聖沈默狀態上作一心,請你在聖沈默狀態上集中心。』
  學友們!那個我過些時候從尋與伺的平息,自身內的明淨,心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪。
  學友們!凡當正確說它時,應該說『被大師資助達到大通智的弟子』,那是我,當正確說時,應該說『被大師資助達到大通智的弟子』。」
21.(10). Bhikkhusaṃyuttaṃ
SN.21.1. Kolitasuttaṃ
   235. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi– “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ.
   Āyasmā mahāmoggallāno etadavoca– “idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘ariyo tuṇhībhāvo, ariyo tuṇhībhāvoti vuccati. Katamo nu kho ariyo tuṇhībhāvo’ti? Tassa mayhaṃ āvuso, etadahosi– ‘idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati ariyo tuṇhībhāvo’ti. So khvāhaṃ, āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihariṃ. Tassa mayhaṃ, āvuso, iminā vihārena viharato vitakkasahagatā saññā manasikārā samudācaranti”.
   “Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca– ‘moggallāna, moggallāna, mā, brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo, ariye tuṇhībhāve cittaṃ saṇṭhapehi, ariye tuṇhībhāve cittaṃ ekodibhāvaṃ karohi, ariye tuṇhībhāve cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Yañhi taṃ, āvuso sammā vadamāno vadeyya– ‘satthārā anuggahito sāvako mahābhiññataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya– ‘satthārā anuggahito sāvako mahābhiññataṃ patto’”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):