SN.20.11. Siṅgālasuttaṃ
233. Sāvatthiyaṃ viharati …pe… “assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā”ti? “Evaṃ, bhante”. “Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho. So yena yena icchati tena tena gacchati; yattha yattha icchati tattha tattha tiṭṭhati; yattha yattha icchati tattha tattha nisīdati; yattha yattha icchati tattha tattha nipajjati; sītakopi naṃ vāto upavāyati. Sādhu khvassa, bhikkhave, yaṃ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṃ paṭisaṃvediyetha. Tasmātiha, bhikkhave evaṃ sikkhitabbaṃ ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Ekādasamaṃ.