經號:   
   (SN.20.2 更新)
相應部20相應2經/指甲尖經(譬喻相應/因緣篇/如來記說)(莊春江譯)
  住在舍衛城。
  那時,世尊使微少塵土沾在指甲尖後,召喚比丘們:
  「比丘們!你們怎麼想它,哪個是比較多的呢:凡這被我沾在指甲尖的微少塵土,或凡這大地?」
  「大德!這正是比較多的,即:大地,被世尊沾在指甲尖的微少塵土是少量的。被世尊沾在指甲尖的微少塵土比較大地後,不來到計算,也不來到比較,也不來到十六分之一的部分。」
  「同樣的,比丘們!那些眾生是少的:凡再生於人,而這些眾生正是更多的:凡從人間再生於他處。比丘們!因此,在這裡,應該被這麼學:『我們將要不放逸地生活(住)。』比丘們!應該被你們這麼學。」[SN.56.102]
SN.20.2. Nakhasikhasuttaṃ
   224. Sāvatthiyaṃ viharati. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi– “taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ yadidaṃ mahāpathavī. Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti. “Evameva kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteyeva bahutarā sattā ye aññatra manussehi paccājāyanti. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):