SN.19.12/(2). Gūthakhādasuttaṃ
213. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe nimuggaṃ ubhohi hatthehi gūthaṃ khādantaṃ …pe… eso, bhikkhave, satto imasmiṃyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo gūthassa pūrāpetvā etadavoca– aho bhonto, yāvadatthaṃ bhuñjantu ceva harantu cāti …pe…. Dutiyaṃ.