SN.19.4/(4). Nicchavisuttaṃ
205. “Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, satto imasmiṃyeva rājagahe orabbhiko ahosi …pe…. Catutthaṃ.