經號:   
   (SN.19.3 更新)
相應部19相應3經/團經(勒叉那相應/因緣篇/弟子記說)(莊春江譯)
  「學友!這裡,當我從耆闍崛山下來時,看見空中行走的肉團,鷲、烏鴉、老鷹一一降臨他後,拉裂、使之脫離,他發出(作)痛苦的聲音。……(中略)比丘們!這位眾生就在這王舍城曾是捕鳥者……(中略)。」
SN.19.3/(3). Piṇḍasuttaṃ
   204. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti Sā sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sākuṇiko ahosi …pe…. Tatiyaṃ.
漢巴經文比對(莊春江作):