經號:   
   (SN.18.4 更新)
相應部18相應4經/觸經(羅侯羅相應/因緣篇/如來記說)(莊春江譯)
  住在舍衛城……(中略)。
  「羅侯羅!你怎麼想它:眼觸是常的,或是無常的?」
  「無常的,大德!」……(中略)。
  「耳觸……(中略)鼻觸……舌觸……身觸……意觸是常的,或是無常的?」
  「無常的,大德!」……(中略)。
  「羅侯羅!這樣看的有聽聞的聖弟子在眼觸上……(中略)在耳觸上厭……在鼻觸上厭……在舌觸上厭……在身觸上厭……在意觸上厭。厭者離染……(中略)他知道:……。」
SN.18.4/(4). Samphassasuttaṃ
   191. Sāvatthiyaṃ viharati …pe… “taṃ kiṃ maññasi, rāhula, cakkhusamphasso nicco vā anicco vā”ti? “Anicco, bhante …”pe… “sotasamphasso …pe… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso nicco vā anicco vā”ti? “Anicco, bhante …”pe… “evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati …pe… sotasamphassasmimpi nibbindati… ghānasamphassasmimpi nibbindati… jivhāsamphassasmimpi nibbindati… kāyasamphassasmimpi nibbindati… manosamphassasmimpi nibbindati; nibbindaṃ virajjati …pe… pajānātī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):