經號:   
   (SN.17.24 更新)
相應部17相應24經/獨女經(利得恭敬相應/因緣篇/如來記說)(莊春江譯)[AA.9.2]
  住在舍衛城……(中略)。
  「比丘們!利得、恭敬、名聲是恐怖的……(中略)。比丘們!有信的優婆夷對所愛的、合意的獨[生]女當正確地祈願時,會這麼祈願:『賢女!妳要成為像無論辜住桃樂優婆夷與在威魯梗達居[地方]難陀的母親[AN.7.53]那樣。』比丘們!我的弟子優婆夷們中,這是秤;這是衡量,即:辜住桃樂優婆夷與在威魯梗達居[地方]難陀的母親[AN.2.132]。『賢女!如果妳從在家出家成為無家者,賢女!妳要成為像無論讖摩比丘尼與蓮華色那樣。』比丘們!對我的弟子比丘尼們,這是秤;這是衡量,即:讖摩比丘尼與蓮華色[AN.2.134]。『賢女!但對妳-心意未達成的有學,令利得、恭敬、名聲不要得到。』比丘們!如果心意未達成的那位有學比丘尼得到利得、恭敬、名聲,那是她的障礙。比丘們!利得、恭敬、名聲是這麼恐怖的……(中略)。比丘們!應該被你們這麼學!」
SN.17.24/(4). Ekadhītusuttaṃ
   173. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko …pe… saddhā bhikkhave upāsikā ekaṃ dhītaraṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya– ‘tādisā, ayye, bhavāhi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ, yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā. Sace kho tvaṃ, ayye, agārasmā anagāriyaṃ pabbajasi; tādisā, ayye, bhavāhi yādisā khemā ca bhikkhunī uppalavaṇṇā cāti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ, yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca. Mā ca kho tvaṃ, ayye, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātūti. Taṃ ce, bhikkhave, bhikkhuniṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so tassā hoti antarāyāya. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Catutthaṃ.
漢巴經文比對(莊春江作):
  「此是其限,此是其量(AA.9.2)」,南傳作「這是秤;這是衡量」(Esā…tulā etaṃ pamāṇaṃ),菩提比丘長老英譯為「這是標準與軌範」(this is the standard and criterion)。
  「賢女」(ayye,原意為「高貴的;聖的,聖尼;大姊;貴婦人」),菩提比丘長老英譯為「親愛的」(Dear)。