經號:   
   (SN.17.5 更新)
相應部17相應5經/糞蟲經(利得恭敬相應/因緣篇/如來記說)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!利得、恭敬、名聲是恐怖的……(中略)。比丘們!猶如食糞、滿滿糞、充滿糞的糞蟲,而在牠的前面有一大團糞,牠因為那樣輕蔑其他糞蟲:『我是食糞者、滿滿糞者、充滿糞者,在我的前面有這一大團糞。』同樣的,比丘們!這裡,某位比丘被利得、恭敬、名聲征服而心被遍取,他午前時穿衣、拿起衣鉢後,為了托鉢進入村落或城鎮,在那裡,他是盡情的食者、明天被招請者、他的鉢食是滿的。他走到僧園後,在比丘眾中誇示:『我是盡情的食者、我是明天被招請者、我的鉢食是滿的,而且我是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,但這些其他比丘是少福德、少能力者,衣服、施食、臥坐處、病人需物、醫藥必需品的無利得者。』他被這利得、恭敬、名聲征服而心被遍取,他輕蔑其他美善的比丘,比丘們!那對那位無用的男子有長久的不利、苦。比丘們!利得、恭敬、名聲是這麼恐怖的……(中略)比丘們!應該被你們這麼學。」
SN.17.5/(5). Mīḷhakasuttaṃ
   161. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko …pe… adhigamāya. Seyyathāpi, bhikkhave, mīḷhakā gūthādī gūthapūrā puṇṇā gūthassa. Purato cassa mahāgūthapuñjo. Sā tena aññā mīḷhakā atimaññeyya– ‘ahamhi gūthādī gūthapūrā puṇṇā gūthassa, purato ca myāyaṃ mahāgūthapuñjo’ti. Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati. So tattha bhuttāvī ca hoti yāvadattho, nimantito ca svātanāya, piṇḍapāto cassa pūro. So ārāmaṃ gantvā bhikkhugaṇassa majjhe vikatthati– ‘bhuttāvī camhi yāvadattho, nimantito camhi svātanāya, piṇḍapāto ca myāyaṃ pūro, lābhī camhi cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajjaparikkhārānaṃ, ime panaññe bhikkhū appapuññā appesakkhā na lābhino cīvara-piṇḍapātasenāsana-gilānappaccaya-bhesajja-parikkhārānan’ti. So tena lābhasakkārasilokena abhibhūto pariyādiṇṇacitto aññe pesale bhikkhū atimaññati. Tañhi tassa, bhikkhave moghapurisassa hoti dīgharattaṃ ahitāya dukkhāya. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo bhikkhave, sikkhitabban”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):