經號:   
   (SN.17.4 更新)
相應部17相應4經/長毛經(利得恭敬相應/因緣篇/如來記說)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!利得、恭敬、名聲是恐怖的……(中略)。比丘們!猶如長毛母山羊進入荊棘密叢,牠到處被黏著,到處被捕捉,到處被繫縛,到處來到不幸、災厄。同樣的,比丘們!這裡,某位比丘被利得、恭敬、名聲征服而心被遍取,他午前時穿衣、拿起衣鉢後,為了托鉢進入村落或城鎮,他到處被黏著,到處被捕捉,到處被繫縛,到處來到不幸、災厄。比丘們!利得、恭敬、名聲是這麼恐怖的……(中略)比丘們!應該被你們這麼學。」
SN.17.4/(4). Dīghalomikasuttaṃ
   160. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko …pe… adhigamāya. Seyyathāpi, bhikkhave, dīghalomikā eḷakā kaṇṭakagahanaṃ paviseyya. Sā tatra tatra sajjeyya, tatra tatra gayheyya, tatra tatra bajjheyya, tatra tatra anayabyasanaṃ āpajjeyya. ‘Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati. So tatra tatra sajjati, tatra tatra gayhati, tatra tatra bajjhati, tatra tatra anayabyasanaṃ āpajjati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban’”ti. Catutthaṃ.
漢巴經文比對(莊春江作):