經號:   
   (SN.15.20 更新)
相應部15相應20經/毘富羅山經(無始相應/因緣篇/如來記說)(莊春江譯)[SA.956]
  有一次世尊住在王舍城耆闍崛山
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!這輪迴是無始的,無明蓋、渴愛結眾生的流轉的、輪迴的起始點不被知道。
  比丘們!從前,這毘富羅山的稱呼就是『巴支那伐沙』,比丘們!又,當時,人們的稱呼就是『低伐羅』,比丘們!低伐羅人的壽量是四萬年,比丘們!低伐羅人以四天登上巴支那伐沙山,以四天下來。比丘們!又,當時,拘留孫世尊、阿羅漢遍正覺者在世間出現(生起),比丘們!拘留孫世尊、阿羅漢、遍正覺者的第一雙弟子是名叫威度樂(無可比擬者)、慎伎哇(復活者)的雙賢。比丘們!你們看!這座山的稱呼她已消失、那些人已死、那位世尊已般涅槃。比丘們!諸行是這樣無常的,比丘們!諸行是這樣不堅固的,比丘們!諸行是這樣不安的,比丘們!到那個程度,這就足以要在一切諸行上,足以離染,足以解脫。
  比丘們!從前,這毘富羅山的稱呼就是『梵迦迦』,比丘們!又,當時,人們的稱呼就是『羅西塔沙』,比丘們!羅西塔沙人的壽量是三萬年,比丘們!羅西塔沙人以三天登上梵迦迦山,以三天下來。比丘們!又,當時,拘那含世尊、阿羅漢、遍正覺者在世間出現,比丘們!拘那含世尊、阿羅漢、遍正覺者的第一雙弟子是名叫畢佑沙、鬱多羅的雙賢。比丘們!你們看!這座山的稱呼她已消失、那些人已死、那位世尊已般涅槃。比丘們!諸行這樣無常……(中略)足以解脫。
  比丘們!從前,這毘富羅山的稱呼就是『殊巴沙』,比丘們!又,當時,人們的稱呼就是『殊必雅』,比丘們!殊必雅人的壽量為二萬年,比丘們!殊必雅人以二天登上殊巴沙山,以二天下來。比丘們!又,當時,迦葉世尊、阿羅漢、遍正覺者在世間出現,比丘們!迦葉世尊、阿羅漢、遍正覺者的第一雙弟子是名叫低舍、婆羅墮若的雙賢。比丘們!你們看!這座山的稱呼她已消失、那些人已死、那位世尊已般涅槃。比丘們!諸行這樣無常……(中略)足以解脫。
  比丘們!而現在,這毘富羅山的稱呼就是『毘富羅』,比丘們!又,現在,這些人的稱呼就是『摩揭陀』,比丘們!摩揭陀人的壽量是少的、微的、短的,凡活長久者,他有百年,或少量更多的,比丘們!摩揭陀人以片刻登上毘富羅山,以片刻下來。比丘們!又,現在,我世尊、阿羅漢、遍正覺者在世間出現,比丘們!又,我的第一雙弟子是名叫舍利弗、目揵連的雙賢。
  比丘們!將有那個時期:這座山的稱呼就將消失、這些人將死、我將般涅槃。比丘們!諸行是這樣無常的,比丘們!諸行是這樣不堅固的,比丘們!諸行是這樣不安的,比丘們!到那個程度,這就足以要在一切諸行上厭,足以離染,足以解脫。」
  世尊說這個,說這個後,善逝大師又更進一步說這個:
  「對低伐羅是巴支那伐沙,對羅西塔沙是梵迦迦,
   對殊必雅是殊巴沙,而對摩揭陀是毘富羅。
   諸行確實是無常的,是生起與消散法的
   生起後被滅,它們的寂滅是樂。」[SN.6.15]
  第二品,其攝頌
  「不幸者與快樂者,三十位與以父母,
   兄弟、姊妹與兒子,女兒、毘富羅山。」
  無始相應完成。
SN.15.20/(10). Vepullapabbatasuttaṃ
   143. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Bhūtapubbaṃ, bhikkhave, imassa vepullassa pabbatassa ‘pācīnavaṃso’tveva samaññā udapādi. Tena kho pana, bhikkhave samayena manussānaṃ ‘tivarā’tveva samaññā udapādi. Tivarānaṃ, bhikkhave, manussānaṃ cattārīsa vassasahassāni āyuppamāṇaṃ ahosi. Tivarā, bhikkhave, manussā pācīnavaṃsaṃ pabbataṃ catūhena ārohanti, catūhena orohanti. Tena kho pana, bhikkhave samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha, bhikkhave, sā cevimassa pabbatassa samaññā antarahitā, te ca manussā kālaṅkatā, so ca bhagavā parinibbuto. Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ addhuvā, bhikkhave, saṅkhārā; evaṃ anassāsikā, bhikkhave, saṅkhārā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
   “Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa ‘vaṅkako’tveva samaññā udapādi. Tena kho pana, bhikkhave, samayena manussānaṃ ‘rohitassā’tveva samaññā udapādi. Rohitassānaṃ, bhikkhave, manussānaṃ tiṃsavassasahassāni āyuppamāṇaṃ ahosi. Rohitassā, bhikkhave, manussā vaṅkakaṃ pabbataṃ tīhena ārohanti, tīhena orohanti. Tena kho pana, bhikkhave, samayena koṇāgamano bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha, bhikkhave, sā cevimassa pabbatassa samaññā antarahitā, te ca manussā kālaṅkatā, so ca bhagavā parinibbuto. Evaṃ aniccā, bhikkhave, saṅkhārā …pe… alaṃ vimuccituṃ.
   “Bhūtapubbaṃ, bhikkhave, imassa vepullassa pabbatassa ‘supasso’tveva samaññā udapādi. Tena kho pana, bhikkhave, samayena manussānaṃ ‘suppiyā’tveva samaññā udapādi. Suppiyānaṃ, bhikkhave, manussānaṃ vīsativassasahassāni āyuppamāṇaṃ ahosi. Suppiyā, bhikkhave, manussā supassaṃ pabbataṃ dvīhena ārohanti, dvīhena orohanti. Tena kho pana, bhikkhave, samayena kassapo bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha, bhikkhave, sā cevimassa pabbatassa samaññā antarahitā, te ca manussā kālaṅkatā, so ca bhagavā parinibbuto. Evaṃ aniccā bhikkhave, saṅkhārā; evaṃ addhuvā, bhikkhave, saṅkhārā …pe… alaṃ vimuccituṃ.
   “Etarahi kho pana, bhikkhave, imassa vepullassa pabbatassa ‘vepullo’tveva samaññā udapādi. Etarahi kho pana, bhikkhave, imesaṃ manussānaṃ ‘māgadhakā’tveva samaññā udapādi. Māgadhakānaṃ, bhikkhave, manussānaṃ appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ; yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. Māgadhakā, bhikkhave, manussā vepullaṃ pabbataṃ muhuttena ārohanti muhuttena orohanti. Etarahi kho panāhaṃ, bhikkhave, arahaṃ sammāsambuddho loke uppanno. Mayhaṃ kho pana, bhikkhave, sāriputtamoggallānaṃ nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhavissati, bhikkhave, so samayo yā ayañcevimassa pabbatassa samaññā antaradhāyissati, ime ca manussā kālaṃ karissanti, ahañca parinibbāyissāmi. Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ addhuvā, bhikkhave, saṅkhārā; evaṃ anassāsikā, bhikkhave, saṅkhārā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitun”ti.
   Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Pācīnavaṃso tivarānaṃ, rohitassāna vaṅkako;
   Suppiyānaṃ supassoti, māgadhānañca vepullo.
   “Aniccā vata saṅkhārā, uppādavayadhammino;
   Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti. Dasamaṃ.
   Dutiyo vaggo.
   Tassuddānaṃ–
   Duggataṃ sukhitañceva, tiṃsa mātāpitena ca;
   Bhātā bhaginī putto ca, dhītā vepullapabbataṃ.
   Anamataggasaṃyuttaṃ samattaṃ.
漢巴經文比對(莊春江作):
  「不安的」(anassāsikā,另譯為「不安息的」),菩提比丘長老英譯為「不可靠」(unreliable)。